SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. १ गा० ५१-५२ वनोपकार्थीपकल्पिताहारनिषेधः ३४९ 9 ग्रहणे साधोर्नारम्भ, दिदोषप्रसङ्गः साध्वर्थपाकप्रवृत्तेरभावात् । किश्व-शास्त्रे, शिष्टकुले क्षिक्षाग्रहणस्य विधानान्न तथाविधाऽऽहारग्रहणे दोष इत्यलं पल्लवितेन || ४९ ॥५०॥ ५ ४ ६ २ ३ ८ ७ मूलम् - असणं पाणगं वावि, खाइमं साइमं तहा । १ १२ १३ १४ ९ १० जं जाणेज्ज सुणेज्जा वा, वणिमट्ठा पगडं इमं ॥ ५१ ॥ १५ २० १६ १७ १८ १९ मूलम् - तं भवे भत्त-पाणं तु, संजयाण अकप्पियं । २१ २२ २५ २४ २६ २३ दितियं पडियाइक्खे न मे कप्पड़ तारि ॥ ५२ ॥ छाया -- अशनं पानकं वापि, खाद्यं स्वाद्यं तथा । यज्जानीयाच्छृणुयाद्वा, वनीय- ( प ) - कार्य प्रकृतमिदम् ॥ ५१ ॥ तद्भवेद्भक्त पानं तु, संयतानामकल्पिकम् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ||५२॥ सान्वयार्थ :- जं असणं पाणगं वावि खाइमं तहा साइमं जो अशन पान खादिम स्वादिमं इमं वणिमट्ठा पगडं - यह भिखारी और दरिद्रोंके लिए उपकल्पित है ऐसा जाणेज्ज - जान लेवे वा= अथवा सुणिज्जा = किसी दूसरे से सुन लेवे तो तं - वह भत्तपाणं तु - आहार- पानी संजयाणं - साधुओंके लिए अकप्पियं = अकल्पनीय भवे = होता है, (अतः) दितियं देती हुई साधु पडियाइक्खे = कहे कि तारिसं= इस प्रकारका आहारादि मे = मुझे (लेना) न कप्पइ = नहीं कल्पता है || ५१|| ५२ ॥ टीका - - ' असणं ०' इत्यादि 'तं भवे० ' इत्यादि च । यद् अशनादिकं बनीप- (प) कार्थम् =वनीय(प)कः=याचकमात्रं, यद्वा सिद्धान्नमात्रोपजीवी, अथवा वनी - स्वकीयदुरकरनेसे साधुको आरम्भ - आदि दोष नहीं लगते हैं, क्योंकि वह साधुके निमित्त नहीं बनाया जाता है, तथा शास्त्र में, शिष्टकुलमें भिक्षा ग्रहण करने का विधान है, इसलिये भी शिष्टकुलमें आहार ग्रहण करने में दोष नहीं आसकता, इतना ही समाधान काफी है || ४९|| ५० ॥ 'असणं' इत्यादि, तथा 'तं भवे० ' इत्यादि । याचकमात्रको अथवा सिद्ध ( तैयार ) भिक्षा लेकर जीवन निर्वाह करनेवालेको वनीपक कहते हैं, 'वनीपक पाठ पक्षमें - दाता के माननीय गुरु आदिमें भक्ति प्रकट करके लोजानेवाली भिक्षाकी અદેય આહાર ગ્રહણ કરવાથી સાધુને આર ભાદિ દોષ લાગત નથી, કારણ કે એ સાધુને માટે બનાવવામાં આવેલે, હાતા નથી. તથા શાસ્ત્રમાં શિકુળમાં ભિક્ષા ગ્રહણ કરવાનું વિધાન છે, તેથી પણ શિષ્ટકુળમાં આહાર ગ્રહણુ કરવામાં દોષ લાગી શકતા નથી. એક્સ ● समाधान परतुं छे. (४८-५० ) असणं० इत्यादि तथा तं भवे० इत्यादि. યાચક-માત્રને અથવા સિદ્ધ (તૈયાર) ભિક્ષા લઈને જીવન નિર્વાહકરનારાને ‘વનીપક' કહે છે. વનીપજ પાઠથી પક્ષમાં-દાતાના માનનીય ગુરૂદિમાં ભક્તિ પ્રકટ કરીને લેવામા શ્રી દશવૈકાલિક સૂત્ર : ૧
SR No.006367
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages480
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy