SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ १ गा० ४४-४६ शङ्कित-मुद्रिताहारनिषेधः __ ३४३ सम्भवात्, दृश्यते हि कचन निर्जनादौ स्थाने शृगालादयो बालानपहृत्य पलायन्त इति ॥४२॥४३॥ मूलम्-जं भवे भत्तपाणं त, कप्पाकप्पंमि संकियं । ११ १० १२ ९ दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥४४॥ छाया-यद्भवेद्भक्त-षानन्तु, कल्प्याकल्प्ये शङ्कितम् । ददतीं प्रत्याचक्षीत, न मे कल्पते तदृशम् ॥४४॥ सान्वयार्थ:-जं = जो भत्तपाणं तु = अशनादि कप्पाकप्पम्मि = कल्प्य अकल्प्यके विषयमें संकियं = शङ्कित-शङ्कास्पद भवे = हो तो दितियं = देनेवालीसे पडियाइक्खेकहे कि तारिसं = इस प्रकारका आहारादि मे = मुझे न कप्पइ = नहीं कल्पता है ॥४४॥ टीका-'जं भवे.' इत्यादि । यद्भक्तपानं तु कल्प्याकल्प्ये कल्प्यं च अकल्प्यग्चेति समाहारद्वन्द्वे कल्प्याकल्प्यं तस्मिन, भावप्रधानश्चायं निर्देशस्ततश्च कल्प्यत्वेऽकल्यत्वे चेत्यर्थः, कल्प्यत्वमुद्रमादिदोषरहितत्वमकल्प्यत्वं च तत्सहितत्वम्, तत्र शङ्कितं शङ्का(संशय)युक्तत्वम् इदं भक्तपानं कल्प्यमकल्प्यं वे' -त्येवंविधसंशयविषयीभूतमित्यर्थः, भवेत् तत् ददतीं प्रत्याचक्षीत-तादृशं मे न कल्पत इति ॥४४॥ नहीं है, क्योंकि इससे उसके बालकके आहार में अन्तराय पड़ती है, मातृ-विरहजन्य दुःख होता है, कठोरहाथ, भूमि, खाट आदिके स्पर्शसे पीड़ा होती है और मांसभोजी बिलाव कुत्ते आदि जानवरोंके द्वारा उपघात होनेका सम्भव रहता है । कहीं२ (पहाडो प्रदेशोंमें ) शृगार (गीदड़), बालकोंको उठा कर ले भागते हैं ऐसा देखा जाता है ॥४२ ॥४३॥ ___जं भवे' इत्यादि । 'यह भक्त-पान कल्य है या अकल्प्य' इस प्रकार जिसमें सन्देह हो वह भक्त-पान देनेवाली से साधु कहे कि ऐसा आहार मुझे ग्राह्य नहीं है। ४४ એને માટે ગ્રાહ્યા નથી, કારણ કે તેથી તેના બાળકનાં આહારમાં અંતરાય પડે છે, માતૃવિરહજન્ય દુઃખ થાય છે, કઠોર હાથ, ભૂમિ, ખાટલા આદિના સ્પર્શથી પીડા થાય છે અને માંસભેજી બીલાડાં કૂતરાં આદિ જાનવરો દ્વારા ઉપઘાત થવાને પણ સંભવ રહે છે. કયાંક ક્યાંક (પહાડી પ્રદેશમાં) શિયાળ બાળકને ઉઠાવી જાય છે, એવું પણ જોવામાં આવે છે. (४२-४३) जै भवे. त्यात. 'मान-पान प्य छ १४६८य से प्रारनामा सहेड ઉત્પન્ન થાય તે ભેજ-પાન આપનારીને સાધુ કહે કે એ આહાર મને ગ્રાહ્ય નથી. (૪૪) 'दकवारेण' छत्याहि, तं च त्याह.. જળથી ભરેલા વાસણથી. ઘંટીના પડથી, મસાલે વાટવાના પત્થર-શિલાથી બાજોઠથી, શ્રી દશવૈકાલિક સૂત્રઃ ૧
SR No.006367
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages480
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy