SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३३८ .www श्रीदशवैकालिकसूत्रे टीका-'दुण्हं तु' इत्यादि । तत्र तयोः = एकवस्तु स्वामित्वेन प्रसिद्धयोः, द्वयोः भुजानयोः = (अत्र सप्तम्यर्थे षष्ठी भुजधातुश्च पालनाभ्यवहारोभयार्थकस्ततश्च) पालयतोः, भोक्तुमुद्यतयोश्च मध्ये (पालनार्थकत्वे तु परस्मैपदं स्वयमूहनीयम्) (यदि) एकः =अन्यतरः निमन्त्रयेत् = दातुमुद्यतेत, तदा दीयमानम् (आहारादि) भिक्षुः नेच्छेत्, किन्तु तस्य = दानोद्यतेतरस्य छन्दं अभिप्रायं भू-नेत्रविकारादिरूपचिन्हैः प्रतिलेख येत प्रेक्षेत-दानमस्येष्टं न वे'-ति निश्चिनुयादित्यर्थः ॥३७॥ ततः किं कुर्यादित्याह-'दुण्हं तु' इत्यादि। मूलम्-दुण्हं तु मुंजमाणाणं, दोवि तत्थ निमंतए । ११ १२८ ९ १० दिज्जमाणं पडिच्छिज्जा, जं तत्थेसणियं भवे ॥३८॥ छाया-द्वयोस्तु भुजानयो,-द्वावपि तत्र निमन्त्रयेताम् । दीयमानं प्रतीच्छे,-द्यत्तत्रैषणीयं भवेत् ॥३८॥ सान्वयार्थः-अगर-भुंजमाणाणं = भोजन या खाद्य पदार्थों के रक्षण करते हुए दुण्हं = दोमेंसे तु = यदि तत्थ-वहां दोवी = दोनों ही निमंतए = निमन्त्रण करे-आहारादि धामे तो तत्थ = उस आहारादिमेंसे जं = जो एसणियं = एषणीय-निर्दोष हो वह दिज्जमाणे-दिया जानेवाला आहारादि पडि च्छिज्जा = लेवे ॥३८॥ टीका-यधुभावपि निमन्त्रयेतां तदा तत्र यदेषणीयं तद् गृह्णीयादित्यर्थः ॥३८॥ मूलम्-गुब्विणीए उवण्णत्थं, विविहं पाणभोयणं । भुंजमाणं विवज्जिज्जा, भुत्तसेसं पडिच्छए ॥३९॥ ' दुहं तु०' इत्यादि । यदि एक वस्तुके दो स्वामी हों तथा दो गृहस्थ भोजन करनेके लिये उद्यत हुए हों, और उन दोनों मेंसे एक व्यक्ति आहार देनेके लिये उद्यत हो तो ऐसे आहारको इच्छा भिक्षु न करें, किन्तु दूसरेके भोह नेत्र आदि विकारसे अभिप्रायका अनुभव करे कि वहराने (देने)में इसकी सम्मति है या नहीं ? ॥३७॥ इसके पश्चात् क्या करे ? सो कहते हैं-' दुण्हं तु.' इत्यादि । यदि वे दोनों आहार देनेको उद्यत हों और वह आहार एषणीय हो तो ग्रहण कर लेवे ॥३८ ॥ दुण्हं तु त्याहि. ४ १२तुना ये स्वाभी डाय तथा ये स्। सन ४२त। હોય અને એ બેમાંથી એક આહાર આપવા માટે ઉધત હેય તે એવા આહારની ઈચ્છા ભિક્ષ ન કરે. પરંતુ બીજાન “બ્રમરો”, નેત્ર, આદિના વિકારથી અભિપ્રાયને અનુભવ કરે કે વહોરાવવામાં એની સંમતિ છે કે નહિ ? (૩૭). से ५छी शुं ४२ ? ४ छ-दुण्हं तु० छत्यादि. જે હાર આપવામાં એ બેઉ ઉઘત હોય અને એ આહાર એષણીય હોય તે સાધુ ते . (३८) શ્રી દશવૈકાલિક સૂત્રઃ ૧
SR No.006367
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages480
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy