SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २८३ १० ११ ९ अध्ययन ४ गा० २४ अयोगिनो ध्यानसिद्धिः छाया-यदा योगान्निरुध्य, शैलेशी प्रतिपद्यते । __ तदा कर्म क्षपयित्वा, सिद्धिं गच्छति नीरजाः ॥२४॥ सान्वयार्थः-जया जब जोगे-यागोंका निलंभित्ता=निरोध करके सेलेसि शैलेशीकरणको पडिवज्जइ प्राप्त करते हैं, तया-तब कम्मं कर्ममात्रको खवित्ता-खपा करके नीरओ-कर्मरजरहित-सब कर्मों से मुक्त होकर सिद्धि-मोक्षको गच्छइ-जाते हैं ॥२४॥ टीका-'जया जोगे०' इत्यादि । यदा योगनिरोधं कृत्वा शैलेशी पामोति तदा कर्म वेदनीयाऽऽयुर्नामगोत्राख्यमघातिकर्मचतुष्टयलक्षणं क्षपयित्वा-क्षय नीत्वा सर्वथा विनाश्येत्यर्थः 'ण'-मिति वाक्यालङ्कारे, नीरजाः-निर्गतं रजः सकलकर्ममलं यस्मादिति, रजसः उक्तलक्षणान्निष्क्रान्तो वा नीरजा:-सकलर्मोपाधिरहितः साधितात्मा प्रभुः सिद्धिसिध्यन्ति-निष्ठितार्था भवन्ति यस्यां सा सिद्धि-मुक्तिलक्षणा तां गच्छति प्राप्नोति गत्यथधातुनां प्राप्त्यर्थत्वात् ॥२४॥ मूलम्-जया कम्मं खवित्ताणं, सिद्धिं गच्छइ नीरओ । तया लोगमत्थयत्थो, सिद्धो हवइ सासओ ॥२५॥ छाया--यदा कर्म क्षययित्वा, सिद्धिं गच्छति नीरजाः । तदा लोकमस्तकस्थः, सिद्धो भवति शाश्वतः॥२५॥ सान्वयार्थ:-जया जब कम्मं कर्ममात्रको खवित्ताखपा करके नीरओ-कर्मरजरहित होकर सिद्धि-मोक्षको गच्छइ जाते हैं, तया-तब लोगमत्थयत्थो लोगके अग्रभाग पर स्थित सासओ शाश्वत-नित्य सिद्धो-सिद्ध हवइ-हो जाते हैं ॥२५॥ टीका-'जया कम्म' इत्यादि । यदा सर्वकर्मक्षयं कृत्वा नीरजाः सिद्धि गच्छति तदा लोकमस्तकस्थः सर्वलोकोपरिस्थितः, शाश्वत:=दग्धकर्मबोजत्वात्पुनः संसारसंसरणरहितो नित्यः, सिद्धः कृतकृत्यो भवतीति ।। 'जया जोगे' इत्यादि । जब योगोंका निरोध करके शैलेशी अवस्थाको प्राप्त होते हैं तब वेदनीय, आयु, नाम और गोत्र, इन चार अघाति कर्मोका क्षय करके सर्व कर्मोंसे मुक्त होकर भगवान मोक्षको प्राप्त होते हैं ॥२४॥ 'जया कम्म' इत्यादि । जब सब कर्मोंका क्षय करके निष्कर्म होकर मोक्षगमन करते है तब लोकके अग्रभाग पर स्थित, सब कर्मोंसे रहित होनेके कारण सभी संसार में न आनेसे जया जोगे त्यादि. न्यारे योगाना निराध शन शोथी मवस्थान प्रास याय छ, ત્યારે વેદનીય, આયુ, નામ અને ગાત્ર એ ચાર અઘાતી કર્મોનો ક્ષય કરીને સર્વ કર્મોથી મુક્ત થઈને ભગવાન્ મોક્ષને પ્રાપ્ત થાય છે. (૨૪) નવા જમ ઈત્યાદિ. જ્યારે સર્વ કર્મોનો ક્ષય કરીને નિષ્કર્મ થઈને મોક્ષગમન કરે છે, ત્યારે લેકના અગ્રભાગ પર સ્થિત, સર્વ કર્મોથી રહિત હોવાને કરણે કદાપિ સંસારમાં શ્રી દશવૈકાલિક સૂત્રઃ ૧
SR No.006367
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages480
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy