SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ ० गा० २० संवरधर्मस्पर्शे कमरजोधुननम् राणां विवराणां पिधानम्, भावतः समिति गुप्तिप्रभृतिभिरात्मतरण्यां क्षरत्कर्मसलिलानां स्थगनम् । अत्र च भावसंवरवारित्रलक्षणो गृह्यते, तं तल्लक्षणं धर्मं स्पृशति = प्राप्नोति, अन्तःकरणत आत्मना सम्बन्धयतीत्यर्थः ॥१९॥ २ १ ४ ५ ૬ ३ मूलम् - जया संवरमुक्किट्ठे धम्मं फासे अणुत्तरं । ७ ८ १० तया धुणइ कम्मर अबोहिकलसंकडं ॥२०॥ २६७ छाया - यदा संवरमुत्कृष्टं धर्मे स्पृशत्यनुत्तरम् । तदा धुनाति कर्मजो-वोधिकलुषकृतम् ॥२०॥ सान्वयार्थः - जया - जब उक्कि=अत्यन्त प्रशस्त अणुत्तरं - सर्वश्रेष्ठ संवरं - संवर धम्मं= धर्मको फासे - स्पर्श करता है, तया - तब अबोहिकलुसकडं - आत्माके मिथ्यात्व परिणाम द्वारा उपार्जित किये हुए कम्मरयं कर्मरूपी रजको धुणइ - हटा देता है ॥२०॥ टीका - - ' जया संवरं ० ' इत्यादि । यदा उत्कृष्टम् अनुत्तरं धर्मं स्पृशति तदा अबोधिकलुषकृतम् - बोधनं बोधि := आत्मनः सम्यक्त्वपरिणामः, तद्विपरीतोऽबोधिः =मिथ्यात्वाध्यवसायः स एव कलुष पापं तेन कृतं जनितम् अवोधिकलुषकृतम्, तत्, 'कलुष' मित्यत्रानुस्वर आर्षः । कर्मरज : - क्रियते = मिथ्यात्वादिपरिणामैः सम्पाद्यते यत्तत् कर्म, द्विधा- द्रव्य भावभेदात् तत्र द्रव्यतः कूपिकासंभृतकज्जलवत् सकललोकसंभृता आत्मना भाव-संवर रूपी धर्मको प्राप्त करते हैं अथवा अनुत्तर रूपसे स्पर्श करते हैं, क्योंकि 'अनुत्तर' यह क्रियाविशेषण भी हो सकता है || १९|| 1 9 'जया संवर ० ' इत्यादि । जब साधु उत्कृष्ट अनुत्तर संवरधर्मको स्पर्श करते हैं तब आत्मा के मिथ्यात्वपरिणामरूपी पापसे उत्पन्न हुए कर्मरूपी रजको धो डालते हैं । कर्मरज दो प्रकार हैं (१) द्रव्यकर्मरज, और (२) भावकर्मरज । कुप्पीमें भरे हुए कज्जल की तरह समस्त लोकाकाशमें व्याप्त तथा आत्माके साथ बंधे हुए या बंधनेवाले और बंधते हुए विशेष प्रकारके (कार्मण जातिके) पुद्गलपरमाणुओंको द्रव्यकर्म कहते हैं । आत्माके राग-द्वेष आदि विभाव-परिणामोंको भावकर्म कहते हैं । वृक्षसे बीज उत्पन्न होता हैं और बीजसे वृक्ष उत्पन्न होता ચારિત્રના અધિકાર છે, અર્થાત્ સદૈવત મુનિ ભાવસવરરૂપી ધમને પ્રાપ્ત કરે છે, અથવા અનુત્તર રૂપે સ્પર્શ કરે છે, કારણકે ‘અનુત્તર’ એ ક્રિયાવિશેષણ પણ હાઈ શકે છે. (૧૯) કા પંચ॰ ઈત્યાદિ. જ્યારે સાધુ ઉત્કૃષ્ટ અનુત્તર સવરધમ ને સ્પર્શ કરે છે ત્યારે આત્માના મિથ્યાત્વ-પરિણામરૂપી પાપથી ઉત્પન્ન થએલ કમરૂપ રજને ધેાઈ નાંખે છે. કરજ એ પ્રકારની છે :-(૧) દ્રવ્યકમ રજ, અને (ર) ભાવકમ રજ કુપ્પીમાં ભરેલા કાજળની પેઠે સમસ્ત લેાકાકાશમાં વ્યાસ તથા આત્માની સાથે અધાયલા તથા મંધાનારા અને બધાતા વિશેષ પ્રકારના (કામણુ જાતિના) પુદ્ગલપરમાણુઓને દ્ર કમ કહે છે. આત્માના રાગ-દ્વેષ આદિ વિભાવ-પરિણામેાને ભાવકમ કહે છે. વૃક્ષથી ખીજ ઉત્પન્ન થાય શ્રી દશવૈકાલિક સૂત્ર ઃ ૧
SR No.006367
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages480
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy