SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २२४ श्रीदशवैकालिकसूत्रे , दिषु, सचित्तकोलप्रतिनिश्रितेषु = सचितैः सचेतनैः, कोलै: - घुणैः प्रतिनिश्रितेषु = आश्रितेषु जीवगुणयुक्तकाष्ठादिष्वित्यर्थः, न गच्छेत्, न तिष्ठेत् न निषीदेत्-नोषविशेत्, न त्वग्वर्त्तयेत् = वर्त्तनं वर्त्तः = परिवर्तनम् (भावे घञ् ) त्वचः त्वगिन्द्रियस्थ शरीरस्येत्यर्थात् वर्त्तः त्वग्वत्तः = वामपार्श्वतः परावृत्य दक्षिण पार्श्वेन दक्षिणपार्श्वतः परावृत्त्य वामपार्श्वेन वा स्वपनम् त्वग्वर्त्तं करोति त्वग्वर्त्तयति (त्वग्वर्त्तशब्दात् 'तत्करोति तदाचष्टे' इति णिचि टिलोपे धातुत्वाल्लडादयः ) तस्य विधौ त्वग्वर्त्तयेत् - सुप्यादित्यर्थः ॥ ५ ॥ १९ ॥ अथ स काययतनामाह - - ' भिक्खू वा०' इत्यादि । 9 मूलम् - से भिक्खू वा भिक्खुणी वा संजय - विरय-पडिहयपच्चकखाय - पावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ने वा जागरमाणे वा से कीडं वा पयंगं वा कुंथुं वा पिवीलियं वा इत्थंसि वा पायंसि वा बाहुसि वा ऊरुंसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्गहंसि वा कंबलंसि वा पायपुच्छ सि वा स्यहरणंसि वा गोच्छगंसि वा उंडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेज्जंसि वा संथारगंसि वा अन्नयरंसि वा तहपगारे वगरणजाए तओ संजयामेव पडिलेहिय पडिले हिय पमज्जिय एगंतमवणेज्जा तो संघायमावज्जेज्जा ॥ ६ ॥२०॥ छाया - स भिक्षुर्वा भिक्षुकी वा संयतविरतप्रतिहत प्रत्याख्यातपापकर्मा दिवा वा रात्रौ वा एकको वा परिषद्गतो वा सुप्तो वा जाग्रद्वा स, कीटं वा पतङ्ग वा कुन्थुं वा पिपीoिri वा हस्ते वा पादे वा बाहौ वा ऊरौ वा उदरे वा शीर्षे वा वस्त्रे वा पात्रे वा कम्बले वा पादप्रच्छनके वा रजोहरणे वा गोच्छे वा उन्दके वा दण्डके वा पीठके वा फलके वा सजीव अन्डा आदि पर, घुने (मुले) हुए काष्ठ आदिपर न स्वयं गमन करे, न खड़ा होवे, न बैठे, तथा बाँयाँ पसवाडा बदलकर दाहिने पसवाडेसे और न दाहिना पसवाड़ा बदलकर बायें पसवाडे से सोवे अर्थात् पसवाड़ा न बदले, ये सब क्रियाएँ दूसरे से भी न करावे, न करते हुए को भला जाने | इसलिए तीन करण तीन योगसे इनका त्याग करता हूँ, इत्यादि व्याख्यान पूर्ववत् ॥५॥१९॥ પર તથા એ ઉપરાંત સજીવ ઈંડાં આદિ પર, સડેલા કાષ્ઠ આદિ પર નહિ હું સ્વયં ગમન કરૂ, નહી ઉભેા રહું, નહીં ખેસ, તથા ડાબું પડખું બદલીને જમણે પડખે અને જમણુ પડખું બદલીને ડામે પડખે નહી' સૂવુ' અર્થાત્ પડખા નહી બદલું, એ બધી ક્રિયાએ ખીજા પાસે નહીં કરાવું, નહી કરનારને ભલે જાણું. એ રીતે ત્રણુ ત્યાગ કરૂ છું ઇત્યાદિ વ્યાખ્યાન પૂર્વવત્ (૫) (૧૯) કરણ ત્રણ ચાગથી એને શ્રી દશવૈકાલિક સૂત્ર : ૧
SR No.006367
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages480
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy