SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ.१० निदानरहितसंयमफलवर्णनम् ४३९ अनुपमेन दर्शनेन, अनुत्तरेण-सर्वप्रधानेन चारित्रेण यथाख्यातचारित्रेण, अनुत्तरेणसर्वोत्कृष्टेन परिनिर्वाणमार्गेण कषायदाहप्रशमनमार्गेण आत्मानं भावयतः= वासयतः अनन्तम् अनन्तार्थविषयत्वात् , यद्वा अनन्तम् अन्तरहितम् अपर्यवसितत्वात् , अनुत्तरं सर्वोचरं सर्वोत्तमत्वात् , निफ्धातं कटकुडयाद्यप्रतिहतत्वात्, निरावरणं क्षायिकत्वात् कृत्स्नं सकलार्थग्राहकत्वात् , प्रतिपूर्ण-राकाचन्द्रवत् सकलस्वांशसमन्वितत्वात् , केवलम् असहायम् , अत एव वरं प्रधानं ज्ञानं च दर्शनं च समुत्पद्यतेप्रादुर्भवति ॥ सू० ५६ ।।। ततः सः किम्भूतः सन् किं करोती ?-त्याह-'तए णं' इत्यादि। लम्मू-तए णं से भगवं अरहा भवइ जिणे केवली स. वण्णू सव्वदंसी सदेवमणुयासुराए जाव बहुइं वासाइं केवलिपरियागं पाउणइ, पाउणित्ता अपणो आउसेसं आभोएइ आभोइत्ता भत्तं पञ्चक्खाइ, पञ्चक्खित्ता बहूइं भत्ताइं अणसणाए छेदेइ, छेदित्ता तओ पच्छा चरिमेहि ऊसासनीसासेहि सिज्झइ जाव सव्वदुक्खाणमंतं करेइ ॥ सू० ५७ ॥ कहते हैं-' तस्स णं' इत्यादि । अनुपम ज्ञान अनुपम दर्शन और सर्वोकृष्ट परिनिर्वाणमार्ग अर्थात् कषायरूप अग्नि को शान्त करने वाले मार्ग से आत्मा को भावित करते हुए उन सर्वकाम – विरक्तपना आदि सर्वगुण वाले वीतराग संयमी अनगार भगवान को अनन्त-अन्तरहित, अनुत्तरसर्वोकृष्ट, निव्याघात-प्रतिरोधरहित, निरावरण - आवरणरहित, कृत्स्न-सकल पदाथे को ग्रहण करने वाला, प्रत्तिपूर्ण-सवाशसम्पूर्ण, ऐसा श्रेष्ठ केवलज्ञान और केवलदर्शन उप्तन्न होता है ॥सू० ५६॥ केवलज्ञान केवलदर्शन के उप्तन्न होने पर कैसे होते हैं ? सो અગ્નિને શાંત કરવાવાળા માર્ગથી આત્માને ભાવિત કરતા થકા તે સર્વકામવિરતપણું આદિ-સર્વગુણવાળા વીતરાગ સંયમી અનગાર ભગવાનને અનન્ત-અન્તરહિત અને ત્તર-સર્વોત્કૃષ્ટ નિવ્યઘાત-પ્રતિરોધરહિત, નિરાવરણ–આવરણરહિત કૃત્ન-સકલ પદાર્થને ગ્રહણ કરવાવાળા પ્રતિપૂર્ણ-સર્વા શસ પૂર્ણ, એવા શ્રેષ્ઠ કેવલજ્ઞાન તથા કેવલદર્શન ઉત્પન્ન થાય છે. (સૂ૦ ૫૬) કેવલજ્ઞાન અને કેવલદર્શન ઉત્પન્ન થતાં તે કેવા થાય છે? તે કહે છે શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy