SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० साधुसम्बन्धी निदान ( ९ ) वर्णनम् द्रव्यभावतो जघन्यकुलानि वा = अथवा मान्तकुलानि द्रव्यभावतोऽसारकुलानि, वा = अथवा तुच्छकुलानि = अल्पकुटुम्बानि, वा = अथवा दरिद्रकुलानि = निर्धन कुलानि, बा=अथवा कृपणकुलानि = धनसत्वेऽपि नितान्तनिस्सत्वस्वभावानि, वा=अथवा भिक्षुककुलानि = याचककुलानि भवन्ति, एषाम् = अन्तमान्तादिकुलानां मध्ये अन्यतमे=कस्मिंश्चित् कुले पुंस्त्वेन प्रत्यायामि = उत्पन्नो भवामि येन एतेषु कुलेषु एष मे मम आत्मा मपो जातः पर्याये संयमपर्याये सुनिहतः सुखेन निस्मृतो भविष्यति, अहं सुखपूर्वकं संयमी भविष्यामीति भावः, तदेतत् साधु = समीचीनम् एतदेव मे श्रयस्करं भवतीति भावः ॥ ०५२ ॥ ४३३ 9 अथ भगवान् कथयति - ' एवं खलु' इत्यादि । मूलम् - एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा णिदाणं किच्चा तस्स ठाणस्स अणालोइय- अप्पडिक्कते सव्वं तं चेव, से णं मुंडे भवित्ता अगारओ अणगारियं पव्वज्जा ? फल हो तो मैं आगामी भव में अन्तकुल द्रव्य भाव से छोटागरीब कर्ष आदि कुल, अथवा प्रान्तकुल द्रव्य भाव से साररहित अर्थात् धन और बुद्धि आदि से सामान्य कुल, अथवा तुच्छकुलअल्पकुटुम्बवाला कुल, अथवा दरिद्रकुल - जन्म से निर्धन कुल, अथवा कृपणकुल, अर्थात् धन होने पर भी धनरहित के जैसे स्वभाववाला कुल, अथवा याचककुल, इन सब कुलोमेंसे किसी एक कुल में पुरुष का जन्म ग्रहण करूँ, जिससे मेरा यह आत्मा संयमपर्याय के लिये सुखपूर्वक निकल सकेगा । अर्थात् इन कुलों में मुझे संयम लेते समय कोई नहीं रोके और मैं सुखपूर्वक संयम ग्रहण कर सकूंगा । यही ठीक है | सू० ५२ ॥ નાનું—ગરીબ ક ક આદિ કુલ. અથવા પ્રાન્તકુલ-દ્રવ્યભાવથી સારરહિત અર્થાત ધન તથા બુદ્ધિ આદિમાં સામાન્ય કુલ, અથવા તુચ્છકુલ-અપકુટુ ખવાળાં કુલ અથવા દરિદ્રકુલ=જન્મથી નિ નકુલ અથવા કૃપણુકુલ અર્થાત્ ધન હોવા છતાં પણ ધનરહિતના જેવા સ્વભાવવાળાં કુલ, અથવા ચાચકકુલ, એ બધાં કુલામાંથી કાઇ એક કુળમાં પુરુષના જન્મ ગ્રહણ કરૂ. જેથી કરીને મારે। આ આત્મા સચમપર્યાયને માટે સુખપૂર્ણાંક નીકળી શકશે. અર્થાત્ એ લેામાં મને સયમ લેતી વખતે કાઇ શકશે નહીં અને હું સુખપૂર્ણાંક સંયમ ગ્રહણ કરી શકીશ, એજ ઠીક છે. ( સૂ॰ પર ) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy