SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ निहर्षिणी टीका अ. १० साधुसम्बन्धीनिदान ( ९ ) वर्णनम् ४३१ उक्तस्य निदानस्य अयमेतद्रूपः = पूर्वोक्तस्वरूपः पापफलविपाकः = पापरूपपरिणमो भवति येन पापपरिणामेन स सर्वतः सर्वभावेन सर्वतया= सर्वप्रकारेण मुण्डितो भूत्वा आगारात्= गृहस्थभावाद् अनगारितां = साधुभावं प्रव्रजितुं = स्वीकर्तुं नो शक्नोति न समर्थो भवति ।। सू० ५१ ॥ ॥ इत्यष्टमं निदानम् ॥ ८ ॥ अथ नवमं साधुसम्बन्धिकं निदानकर्म प्ररूपयति ' एवं खलु' इत्यादि । मूलम् -- एवं खलु समणाउसो ! मए धम्मे पण्णत्ते जाव से य परक्कममाणे दिव्वमाणुसएहिं कामभोगेहिं निव्वेयं गच्छेज्जा - माणुस्सा खलु कामभोगा अधुवा असासया जाव वि प्पजहणिज्जा, दिव्वावि खलु कामभोगा अधुवा जाव पुणरागमणिज्जा, जइ इमस्स तवनियम० जाव अहमवि आगमेस्साणं जाई इमाई भवंति अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि वा किवणकुलाणि वा भिक्खागकुलाणिवा, एएसि णं अण्णतरंसि कुलंसि पुमत्ता पच्चायामि एस मे आया परियाए सुणीहडे भविस्सइ । से तं साहु ॥ सू० ५२॥ छाया - एवं खलु श्रमणा आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः यावत् स च पराक्रामन् दिव्यमानुषकेषु कामभोगेषु निर्वेदं गच्छति मानुष्यकाः खल कामभोगा अधुवा अशाश्वता यावद् विमहेयाः, दिव्या अपि खलु कामभोगा अधुवा यावत् पुनरागमनीयाः, यदि अस्य तपोनियम० यावद् अहमपि आफल हुआ जिससे इस निदान का करने वाला वह गृहस्थ भावको त्याग कर प्रब्रजित नहीं हो सकता अर्थात् निदानकर्म के प्रभाव से वह साधुवृति नहीं ले सकता ८ ॥ सू० ५१ ॥ || यह आठवाँ निदान हुआ ॥ ८ ॥ શ્રમણેા ! તે નિદાનનું એ રીતનું પાપરૂપ ફલ એવું થાય છે કે જેથી આ નિદાન કરવાવાળા તે ગૃહસ્થભાવના ત્યાગ કરીને પ્રવ્રુજિત થઈ શકતા નથી. અર્થાત નિદાનકના પ્રભાવથી તે સાધુવૃત્તિ લઈ શકતા નથી. ( સૂ॰ ૫૧ ) मा माउसु निहान थयुं (८) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy