SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ सुनिहर्षिणी टीका अ. १० श्रावकभवनिदान (८) वर्णनम् ४२७ मातृकाः यावत्तत्र कस्मिंश्चित्कुले पुस्त्वेन प्रत्यायान्ति = उत्पन्ना भवन्ति, तत्र = उग्रपुत्रादिषु मध्ये श्रमणोपासको भवामि । कीदृश: ? अभिगतजीवाजीवः = त्रिज्ञातजीवाजीवतच्चः, उपलब्धपुण्यपापः = प्राप्तपुण्यपापज्ञानः यावत् मासुकम्=अचित्तम् एषणीयं = निर्दोषं चेत्यनयोः समाहारः मासुकैषणीयं तेन अशनेन पा नेन खाद्येन खाद्येन श्रमणनिर्ग्रन्थान् प्रतिलाभयन = तेभ्यो दानं ददानो विहरामि, तदेतत् साधु = समीचीनं मम स्यादिति तात्पर्यम् ॥ ० ४८ ॥ अथाष्टमनिदानकर्त्ता प्रव्रजितो भवति न वा ? इत्याह- ' एवं खलु' इत्यादि । मूलम् - एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा णिदाणं किच्चा तस्स ठाणस्स अणालोइय जाव देवलोएसु देवत्ताए उववज्जइ जाव किं ते आसगस्स सदइ ॥ सू०४९ ॥ छाया - एवं खलु श्रमणाः ! आयुष्मन्तः ! निर्ग्रन्थो वा निर्ग्रन्थी वा निदानं कृत्वा तस्मै स्थानायानालोचितः यावद् देवलोकेषु देवत्वेन उपपद्यते यावद् किं ते आस्यकाय स्वदते || सू० ४९ ॥ टीका- ' एवं ' - इत्यारभ्य ' आसगस्स सदर ' इत्यन्तस्य व्याख्या प्राग् विहिता । सू० ४९ ॥ नियम का कुछ फलविशेष है तो आगामीकाल में ये जो महामातृक उग्रपुत्रादि उग्र आदि उत्तम कुलों में पुरुषरूप से उप्तन्न होते हैं, उन में से किसी एक कुल में मैं भी उप्तन्न होऊँ और श्रमणोपासक बनूं । फिर मै यावत् - जीव अजीव पुण्य और पापको भलीभांति जानता हुआ यावत् अचिन्त और निर्दोष अशन, पान, खाद्य, स्वाद्य इन चार प्रकार के आहार से मुनियों को प्रतिलाभता हुआ अर्थात् दान देता हुआ विचरूँ । यह मेरा विचार ठीक है | सू० ४८ ॥ आठवाँ निदान करनेवाला प्रव्रजित होता है या नहीं ? उसके सम्बन्ध में कहते हैं - ' एवं खलु ' इत्यादि । તપ અને નિયમનું કાંઈ ફલવિશેષ હેાય તે આગામી કાલમાં તે જે મહામાતૃક ઉગ્નપુત્રાદિ ઉગ્ર આદિ ઉત્તમ કુલેમાં પુરુષરૂપે ઉત્પન્ન થાય છે તેમાંથી કેઇ એક કુળમાં હું પણુ ઉત્પન્ન થાઉં અને શ્રમણેાપાસક બનું. પછી હું' ખરાખર જીવ–અજીવ, युएय - पापने सारी रीते समतां अथित्त तथा निर्दोष अशन, पान, मद्य, स्वाद्य, એ ચાર પ્રકારના આહારથી મુનિને પ્રતિલાભતા થકે અર્થાત્ દાન દેતા થકા विय३, मे भारो विचार ही छे. (सू०४८) આઠમા નિદાનકર્મીના કર્તા પ્રત્રજિત થાય છે કે નહિ તે સમયે કહે છે— ' एवं खलु' इत्यादि. શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy