SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४२० दशाश्रुतस्कन्धसूत्रे त्मीया: = स्वसम्बन्धिनीदेवीरभियुज्य परिचारयति, यद्यस्य तपोनियमब्रह्मचर्यवासस्य तत्पूर्वोक्तं सर्व-सकलं संग्राह्यम्, यावद् एवं खलु - निश्वयेन हे आयुमन्तः श्रमणाः ! निर्ग्रन्थो वा निर्ग्रन्थी वा निदानं कृत्वा तस्य स्थानस्याSनालोचितः, ततः अप्रतिक्रान्तः, तदेव पूर्वोक्तमेव यावद् देवसम्बन्धिकामभोगान् भुञ्जानो विहरति ।। सू० ४५ ॥ " अथ स कीदृशो भवती ? - त्याह-' से णं' इत्यादि । मूलम् - से णं तत्थ णो अण्णेसिं देवाणं अण्णं देविं अभिजुंजिय परियारेs, णो अप्पणा चेव अप्पाणं विउब्विय परियारेइ, अप्पणिज्जियाओ देवीओ अभिजुंजिय परियारे । सेणं तओ आउक्खपणं भवक्खणं ठिइक्खएणं तहेव वत्तव्वं । णवरं हंता सदहेज्जा पत्तिएज्जा रोएज्जा | से णं सील - व्वयगुण- वेरमण - पच्चक्खाणपोसहोपवासाइं पडिवज्जेज्जा ? णो इट्टे सट्टे । से णं दंसणसावर भवइ ॥ सू० ४६ ॥ के साथ ही कामक्रीडा करते हैं । यदि हमारे इस तप नियम आदि का कोई फल है तो हम भी देवलोक में अपनी ही देवियों से कामक्रीडा करते हुए विचरें । वह अपने निदान के अनुसार देव बन जाता है । इत्यादि सब बात पूर्ववत् जाननी चाहिये । हे आयुष्मान श्रमणो ! निर्ग्रन्थ अथवा निर्ग्रन्थी इस प्रकार निदानकर्म करके उस पापस्थान की आलोचना और प्रतिक्रमण किये बिना मरकर देवलोक में महाऋद्धिवाला देव होता है और वहाँ निदान के अनुसार देवसम्बन्धी कामभोग सेवन करता हुआ विचरता है | || सू०४५ | દેવીએ સાથેજ કામકીડા કરે છે. જો અમારાં આ તપ નિયમ આદિનું કાઇ ફળ હોય તે અમે પણ દેવલાકમાં અમારીજ દેવીએ સાથે કામક્રીડા કરતા વિચરીએ. તે પોતાના નિદાન અનુસાર દેવ બની જાય છે ઇત્યાદિ બધી વાત પૂર્વવત જાણવી જોઇએ. હે આયુષ્માન શ્રમણા ! નિન્ય અથવા નિગ્રન્થી આ પ્રકારે નિદાનમ કરીને તે પાપસ્થાનની આલેાચના તથા પ્રતિકમણ કર્યાં વિના મરીને દેવલાકમાં મહાઋદ્ધિ વાળા દેવ થાય છે. અને ત્યાં નિદાન અનુસાર દેવસંબંધી કામ@ાગ સેવન કરતા था वियरे छे. ( सू० ४५ ) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy