SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ४१८ दशाश्रुतस्कन्धसूत्रे लं कृत्वा आसुरेषु-असुरकुमारसम्बधिषु, किल्विषिकेषु-किल्विषप्रधानेषु स्थानेषु-उपपत्तारः उत्पन्ना भवन्ति । ततःअमुरकुमारसम्बन्धिस्थानेभ्यो विमच्यमानाः च्यवमानाः भूयः पुनः एडमूकत्वेनमेषतुल्याऽव्यक्तवाक्त्वेन प्रत्यायान्ति परावृत्य मनुष्यलोके जन्म गृह्णन्ति, हे आयुष्मन्तः ! श्रमणाः ! एवं खलु तस्य निदानस्य यावत् , यावच्छब्देन-अयमेतद्रूपः पापकः फलविपाको भवति, यद् नो शक्नोति केवलिप्रज्ञप्तं धर्म श्रोतुम् , श्रद्धातुम् , प्रत्येतुम् , रोचयितुं वा इत्थं चाऽयमर्थः पर्यवसन्नः-यः कामाऽऽसक्त्या निदानकर्म करोति, तस्य बोधिलाभो न भवति ॥ सू० ४४ ॥ ॥ इति षष्ठं निदानम्. ॥ अथ क्रमप्राप्तं स्वकीयदेवीभोगसम्बधिकं सप्तमं देवभवनिदानमाह‘एवं खलु' इत्यादि। __ मूलम्-एवं खलु समणाउसो मए धम्मे पण्णते जाव माणुसगा खलु कामभोगा अधुवा, तहेव । संति उड़े देवा देवलोगंसि । तत्थ णं णो अण्णेसि देवाणं अण्णे देवे अण्णं देवि अभिमुंजिय परियारेइ, णो अप्पणो चेव अप्पाणं वेउब्विय किसी एक असुरकुमार अथवा किल्बिष देवों के स्थान में देवपने उत्पन्न होते हैं । फिर वे वहाँ से चवकर पुनः पुनः भेड बकरे के समान मूक-गूंगे बनकर मनुष्यलोक में उत्पन्न होते है। हे आयुष्मान श्रमणो ! इस निदानकर्म का पापरूप यह फल होता है कि-निदानकर्म करने वाला वह केवलिभाषित धर्म सुनता है किन्तु उस धर्म में श्रद्धा प्रतीति और रुचि नहीं कर सकता अर्थात् सम्यग् धर्म में उसकी श्रद्धा नहीं होती है ॥ सू० ४४ ॥ ॥ इति छठा देवनिदान ॥ ६ ॥ ત્યંત આસકત છે. તેઓ કાલ અવસરે કોલ કરીને કોઈ એક અસુરકુમાર અથવા કિલ્શિષ દેના સ્થાનમાં દેવપણામાં ઉત્પન્ન થાય છે પછી તેઓ ત્યાંથી રવીને પુન: પુન: ઘેટાં બકરાંના જેવા મુંગા બનીને મનુષ્યલોકમાં ઉત્પન્ન થાય છે તે આયુષ્માન શ્રમણ ! આ નિદાનકર્મના પાપરૂપ ફલ એ થાય છે કે-તે નિદાન કરવાવાળા કેવલિભાષિત ધર્મ સાંભળે છે, કિન્તુ તે ધર્મમાં શ્રદ્ધા પ્રતીતિ અને રૂચી કરી શકતા નથી, અર્થાત્ સમ્યગૂ ધર્મમાં તેની શ્રદ્ધા થતી નથી. (સૂ) ૬૪). ઇતિ છડું દેવનિદાન (૬) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy