SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० देवभवनिदान (६) वर्णनम् भगवान् तदवस्थामाह - ' एवं खलु' इत्यादि मूलम् - एवं खलु समणाउसो निग्गंथे णिदाण किच्चा तस्स ठाणस्स अणालोइय अपडिक्कंते कालमासे कालं किच्चा अपणतरेसु देवलोएस देवत्ताए उववत्तारो भवइ । तं जहा - महिडिएस महज्जुइएसु जाव पभासमाणे णो अण्णेसि देवाणं अपणं देवि अभिजुंजिय२ परियारेइ । अप्पणो चेव अप्पाणं विउव्वित्ता परियारेइ | अप्पणिजियाओवि देवीओ अभिजुंजिय‍ परियारे । से णं ताओ देवलोगाओ आउक्खएणं३ तं चैव जाव पुमत्ताए पच्चायाइ जाव किं ते आसगस्स सदति ॥ सू० ४२ ॥ छाया - एवं खलु श्रमणा आयुष्मन्तः । निर्ग्रन्थो निदानं कृत्वा तस्य स्थानस्यानालो चितोऽप्रतिक्रान्तः कालमा से कालं कृत्वा अन्यतमे देवलोकेषु देवत्वेन उपपत्ता भवति । तद्यथा - महर्द्धिकेषु महाद्युतिकेषु यावत् प्रभासमानः न अन्येषां देवानामन्यां देवीम् अभियुज्य२ परिचारयति । आत्मनश्चैवात्मानं विकुर्व्य परिचारयति । अत्मीया अपि देवीः अभियुज्य २ परिचारयति । स खलु तस्माद्वेवलोकाद् आयुः क्षयेण३ तदेव यावत् पुंस्त्वेन प्रत्यायाति यावत् किं ते आस्यकाय स्वदते || सू० ४२ || टीका ' एवं ' - इत्यादि । हे आयुष्मन्तः ! श्रमणा ! एवं खलु निर्ग्रन्थो निदानं कृत्वा स्थानस्य = पापस्थानस्य अनालोचितः = अकृतपापप्रकाशनः अप्रतिक्रान्तः=पापस्थानादपरावृत्तः कालमासे कालं कृत्वा देवलोकेषु अन्यतमे=अन्यस्मिन् कस्मिंश्चिदेवलोके देवत्वेन उपपत्ता - उत्पन्नो भवति । तद् यथा मह ४१३ भगवान् उसकी अवस्था का वर्णन करते हैं - ' एवं खलु' इत्यादि । हे आयुष्मान् श्रमणो ! इस प्रकार निदानकर्म कर के निर्ग्रन्थ पूर्वोक्त निदानकर्म के पापको आलोचना किये बिना और उस पाप - स्थान का प्रतिक्रमण किये विना मरकर ग्रैवेयक आदि देवलोकोमें से किसी एक देवलोक में महाऋद्धि--महादीप्तिशाली देव होता है और भगवान तेनी अवस्थानुं वर्णन उरे छे - ' एवं खलु' इत्याहि. હે આયુષ્માન્ શ્રમણે ! આ પ્રકારે નિદાનકમ કરીને નિર્થે કિત નિદાનકર્મના પાપની આલેચના કર્યાં વિના તથા તે પાપસ્થાનનાં પ્રતિક્રમણ કર્યાં વિના મરી જતાં ચૈવેયક આદિ દેવલેાકેામાંથી કોઇ એક દેવલેાકમાં મહાઋદ્ધિ મહાદી શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy