SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ४०२ दशाश्रुतस्कन्धसूत्रे प्रकारेण खलु निर्ग्रन्थी निदानं कृत्वा तस्य स्थानस्य अनालोचिता-गुरुसमीपेऽमकाशितपापा, अप्रतिक्रान्ता-पापस्थानादनिवृत्ता यावत् निदानसम्बन्धि पायश्चित्तं तपःकर्म अप्रतिपद्य-अस्वीकृत्य, कालमासे कालं कृत्वा देवलोकेषु अन्यतमे देवलोके देवत्वेन उपपत्त्री-उत्पन्ना भवति । सा च निर्ग्रन्थी तत्र देवलोके देवो भवति-महर्द्धिकाविशालसम्पत्तिकः यावन्महासौख्या परमसुखशाली भवति, च पुनः सा ततः तस्माद् देवलोकात् आयुःक्षयेण भवक्षयेण स्थितिक्षयेण च अनन्तरम् आयुरादिक्षयान्तरकाले चयं शरीरं त्यक्वा ये-इमेउग्रपुत्राः तथैव-पूर्ववत्-महामातृकाः, भोगपुत्रा महामातृकाः सन्ति, तेषां खल्वन्यतमे कुले दारकतया प्रत्यायाति । स खलु दारकः पुत्रो भवति यावच्छब्देन-सुकुमारपाणिपादः सुरूपः। ततः खलु स दारक उन्मुक्तबालभावो विज्ञातपरिणतमात्रो यौवनमनुप्राप्तः स्वयमेव पैत्र्यं-पितृसम्बन्धिकं धनादिकं प्रतिपधते । तस्य खलु अतियातो निर्यातो वा पुरतः महादासीदासकिङ्करकर्मकरपुरुषा उपतिष्ठन्ति पृच्छन्ति च-किं आस्यकाय स्वदते-रोचते । तस्मै खलु तथाप्रकाराय तादृशाय पुरुषजाताय यावच्छन्देन-तथारूपः श्रमणो वा माहनो अब भगवान् निदान के फलका वर्णन करते हैं-"एवं खलु'इत्यादि। हे आयुष्मान श्रमणो ! इस प्रकार निर्ग्रन्थी निदानकर्म करके उसकी गुरु के समीप आलोचना और प्रतिक्रमण नहीं करती है। और उस निदानकर्मसम्बन्धी पाप का प्रायश्चित्त नहीं लेकर काल अवसर काल करने ग्रैवेयक आदि देवलाकों में से किमी एक देवलोक में देवपने उत्पन्न होती है। वह निग्रन्थी उस देवलोक में महाऋद्धि महादीप्ति यावत् महासुखवाला देव होता है । पुनः वह उस देवलेाक से देवसम्बन्धी आयु भव और स्थितिका क्षय होने के बाद वहाँ से चवकर उग्र आदि किसी उत्तम कुल में पुत्ररूप से उत्पन्न होता है और वह महाऋद्धिसम्पन्न होकर मनुष्यसम्बन्धी उत्तम सुखां वे मशवान निहनना इस पनि ७२ छ-' एवं खलु' त्याल. હે આયુમાન શ્રમણે ! એ પ્રકારનાં નિર્ચથી નિદાનકર્મ કરીને તેની ગુરુની પાસે આલેચના તથા પ્રતિક્રમણ કરતી નથી અને તે નિદાનકર્મસંબંધી પાપનું પ્રાયશ્ચિત્ત ન લેવાથી કાલઅવસરે કોલ કરીને ગ્રેવેયક આદિ દેવકેમાંથી કોઈ એક દેવલોકમાં દેવપણામાં ઉત્પન્ન થાય છે. તે નિત્થી તે દેવલોકમાં મહાકદ્ધિ મહાદીપ્તિ અને મહાસુખવાળા દેવ થાય છે. ફરીને તે, તે દેવલોકમાં દેવસંબંધી આય ભવ અને સ્થિતિના ક્ષય થયા બાદ ત્યાંથી રવવીને ઉગ્ર આદિ કે ઉત્તમ કુળમાં પુત્રરૂપે ઉત્પન્ન થાય છે અને તે મહાકદ્ધિસંપન્ન થઈને મનુષસંબંધી ઉત્તમ સુખને શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy