SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे रूपः श्रमणो वा माहनो वा श्रावको वा, धर्मम् आख्यायात्-उपदिशेत् ? हन्त ! आख्यायात कथयेत् , यावत् सा खलु प्रतिशृणुयात् प्रतिजानीयात् ?, अयमर्थों न समर्थः, यतः-तस्य धर्मस्य श्रवणाय सा अभव्या अयोग्या भवति, कस्मादेतोः ? यस्मात्खलु सा महेच्छा भवति यावद् यावच्छब्देन-महारम्भा, महापरिप्रहा, अधार्मिकी । दक्षिणगामी नैरयिकः नारकी भवति । आगमिष्यति काले च दुर्लभबोधिका चापि भवति । हे आयुष्मन्तः ! श्रमणाः! तदेवम् = अनेन प्रकारेण खलु तस्य निदानस्य अयमेतद्रूपा वक्ष्यमाणप्रकारः पापकः= पापजनकः फलविपाको भवति यद-यस्मादेतोः सा केवलिप्रज्ञप्तं धर्म पतिश्रोतुं न शक्नोति ॥ सू० ३२ ॥ ॥ इति तृतीयं निदानम् ॥ ३ ॥ गौतम स्वामी भगवान से पूछते हैं-हे भदन्त ! इस प्रकार की स्त्री को तथारूप-शुद्ध आचारवान श्रमण और माहन केवलिभाषित धर्म का उपदेश देते हैं ? भगवान् कहते हैं-हे गौतम ! उपदेश देते हैं । गौतम-क्या वह धर्म को सुन सकती है ? भगवान् हे गौतम ! नहीं सुन सकती है वह धर्म सुनने के योग्य नहीं है, क्यों कि वह महाइच्छा, महाआरंभ और महा. परिग्रह-वाली होती है, यावत् मरकर नरक में दक्षिणगामी नैरयिक होती है और जन्मान्तर में दुर्लभवोधि होती है । हे आयुष्मन्त श्रमणो ! यह इस प्रकार के निदानकर्म का पापरूप फल-विपाक है। जिससे वह केवलिभाषित धर्म को नहीं सुन सकती है ॥सू० ३२॥ ॥ इति तृतीय निदान ॥ ३ ॥ ગૌતમ સ્વામી ભગવાનને પૂછે છે-હે ભદન્ત ! આ પ્રકારની સ્ત્રીને, તથારૂપશુદ્ધ આચારવાન શ્રમણ તથા માહણ કેવલિભાષિત ધર્મને ઉપદેશ આપે છે? ભગવાન કહે છે-હે ગૌતમ ! ઉપદેશ આપે છે. ગૌતમ–શું તે ધર્મને સાંભળી શકે છે? ભગવાન–હે ગૌતમ! સાંભળી શકતી નથી. તે ધર્મ સાંભળવાને યોગ્ય નથી કેમકે તે મહાઈરછા, મહાઆરંભ અને મહાપરિગ્રહ–વાળી હોય છે. આથી મરી ગયા પછી તે નરકમાં દક્ષિણગામી નેરયિક થાય છે અને જન્માન્તરમાં દુર્લભબધી થાય છે. હે આયુષ્માન શ્રમણ ! એ આવા પ્રકારના નિદાનકર્મના પાપરૂપ ફલ-વિપાક છે, જેથી તે કેવલિભાષિત ધર્મને સાંભળી શકતી નથી. (સૂ) ૩૨) ति तृतीय CHEIL (3) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy