SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ - ३८६ दशाश्रुतस्कन्धसूत्रे तदेव विशदयति-'तए णं तं' इत्यादि । मूलम्-तए णं तं दारियं अम्मापियरो उम्मुक्कवालभावं विण्णायपरिणयमित्तं जोव्वणगमणुप्पत्तं पडिरूवेण सुक्केण पडिरूवस्स भत्तारस्स भारियत्ताए दलयति । साणं तस्स भारिया भवइ-एगा एगजाया इट्टा कता जाव रयणकरंडगसमाणा । तीसे जाव अतिजायमाणीए वा निज्जायमाणीए वा पुरओ महंदासीदास जाव किं ते आसगस्त सदति ॥ सू० २६ ॥ ___ छाया- ततः खलु ता दारिकामम्बापितरौ उन्मुक्तबालभावां विज्ञातपरिणतमात्रां यौवनकमनुप्राप्तां प्रतिरूपेण शुल्केन प्रतिरूपाय भत्रे भार्यात्वेन दत्तः । सा खलु भायाँ भवति- एका, एकजाया, इष्टा, कान्ता यावद्रत्नकरण्डकसमाना । तस्या यावदतियान्त्या वा निर्यान्त्या वा पुरतो महादासीदास० यावत् किं ते आस्यकाय स्वदते ॥ सू० २६ ॥ टीका-'तए णं'-इत्यादि ततः तदनन्तरम्-उग्रपुत्राद्यन्यतमकुले जन्माऽनन्तरम् तां-दिवच्युतां दारिकां धृतदारिकारूपाम्, अम्बापितरौ जननीजनकौ, उन्मुक्तबालभावाम् = व्यतिगतबाल्यावस्थाम, विज्ञातपरिणतमात्राम्= सकलकलाकुशलाम् यौवनकम्=तारुण्यमनुप्राप्ताम् प्रतिरूपेण-समुचितेन शुल्केन= वधूसम्मानसूचकद्रव्येण, प्रतिरूपाय-सदृशवयोरूपधनकुलादिनाऽनुकूलाय भत्रे स्वामिने भार्यात्वेन-पत्नीत्वेन दत्तः अर्पयतः। सादारिका तस्य भार्या भवतिके बाद वहाँ से च्यवकर उग्रकुल आदि में कन्यारूप से उत्पन्न होती है। वहाँ वह सुकुमार करचरणवाली रूपवती बालिका होती है।सू०२५॥ फिर उसका हो वर्णन करते हैं-'तएणं तं' इत्यादि । उसके बाद यौवन अवस्था प्राप्त होने पर उसके माता पिता उसको दहेज देकर योग्य वर के साथ उसका विवाह कर देते हैं । થઈ ગયા પછી ત્યાંથી ચવીને ઉકુલ આદિમાં કન્યારૂપે ઉત્પન્ન થાય છે. ત્યાં તે सुमा२ ४२-२२४वासी ३५वती लि थाय छे. (सू० २५) वजी तेनुं०४ वर्णन ४२ छ-" तए णं तं" याह. ત્યાર પછી યૌવન અવસ્થા પ્રાપ્ત થતાં તેના માતા પિતા તેને દહેજ દઈને ગ્ય વર સાથે તેને વિવાહ કરી દીએ છે. તથા તે દારિકા પિતાના પતિની એકમાત્ર શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy