SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ३६६ दशाश्रुतस्कन्धसूत्रे महर्द्धिका-विशालसम्पत्तिमती, महासौरव्या महाऽऽनन्दसम्पन्ना या स्नाता कृतबलिकर्मा कृतकौतुक-मङ्गलप्रायश्चित्ता यावत्सर्वाऽलङ्कारविभूषिता सती श्रेणिकेन राज्ञा साद्ध-सह, उदारान् यावच्छब्देन-मानुष्यकान् भोगभोगान् भुञ्जाना विहरति । अस्माभिः साध्वीभिर्देवलोके देव्यो न दृष्टाः । इयं चेल्लणा साक्षात्प्रत्यक्षा देवी-देवाऽङ्गनाऽस्ति । यदि-चेत् अस्य= एतस्य सुचरिततपोनियमब्रह्मचर्यगुप्तिवासस्य प्रागुक्तरूपस्य कल्याणः=शुभप्रदः फलवृत्तिविशेषः स्यात्, चेत्, तदा वयमपि-साध्व्योऽपि आगमिष्यति-भविष्यकाले इमान् एतद्रूपान् मानप्यकान् भोगभोगान् भुञ्जाना विहरेम । तदेतत्साध्वी-साध्वीचिन्तनम् ॥सू०१४॥ तदनन्तरं च किमभवत् ? इति प्रदर्शयति-'अजोत्ति' इत्यादि । मूलम्-अज्जो-त्ति-समणे भगवं महावीरे ते बहवे निग्गंथे हुए विचारों का वर्णन करते हैं- 'अहो णं चेल्लणा' इत्यादि । महारानी चेल्लणा देवी को देखकर साध्विया विचार करती हैं कि-आश्चर्य है कि यह चेल्लणा देवी महाऋद्धि, महादीप्तिशाली, और महासुखवाली है । यह स्नानकर, बलिकर्मकर, कौतुक, मंगल और प्रायश्चित्तकर सब प्रकार के अलङ्कारों से विभूषित होकर श्रेणिक राजा के साथ उत्तमोत्तम भोगों को भोगती हुई बिचरण करती है। हमने देवलोक में देविया नहीं देखी हैं किन्तु यह साक्षात् देवी है । यदि हमारे इस सुचरित तप नियम और ब्रह्मचर्य का कोई कल्याणकारक विशेष फल हो तो हम भी आगामीकाल में इस प्रकार के उत्तम भोगों को भोगती हुई विचरण करें। यह साध्वियों का चिन्तनरूप निदान है ॥ सू० १४ ॥ ४२ छ– 'अहो णं चेल्लणा' त्याह. - મહારાણી ચેલણાદેવીને જોઈને સાદ્ધિઓ વિચાર કરે છે કે–આશ્ચર્ય છે કે આ ચેલણદેવી મહાદ્ધિ મહદીપ્તિશાલી અને મહાસુખવાળી છે. તે બલિકર્મ કરી કૌતુક મંગલ તથા પ્રાયશ્ચિત્ત કરી, અને બધા પ્રકારના અલંકારથી વિભૂષિત થઈને શ્રેણિક રાજાની સાથે ઉત્તમોત્તમ ભેગને ભગવતી વિચરણ કરે છે. અમે દેવલોકમાં દેવીઓ નથી જોઈ પણ આ સાક્ષાત્ દેવી છે જે અમારાં આ સુચરિત તપ નિયમ અને બ્રહ્મચર્યનું કઈ લ્યાણકારક વિશેષ ફલ હોય તે અમે પણ આગામી કાલમાં આ પ્રકારના ઉત્તમ ભેગોને ભોગવતાં વિચરણ કરીએ. આ સાવિઓનાં ચિતનરૂપ निहान छे. (सू० १४) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy