SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे , टीका - अहोणं इत्यादि अहो - इत्याश्चर्यम् । अथवा सम्बोधनम् खलु = निश्चयेन श्रेणिको राजा महर्द्धिकः - बृहदैश्वर्यशाली यावन्महासौख्य: = नितान्तसौख्यसम्पन्नः, यः स्नातः = कृतस्नानः कृतबलिकर्मा, कृतकौतुकमङ्गलप्रायश्चित्तः सन् सर्वाऽलङ्कारविभूषितः चेल्लणादेव्या सार्द्धं उदारान् = उत्तमान मानुषकान् = मनुष्यसम्बन्धिनो भोगभेोगान् = शब्दादिभेोगान् भुञ्जानः = उपसेवमानः विहरति= विलसति । अस्माभिः साधुसाध्वीभिर्देवलोके देवा न दृष्टाः =न साक्षात्कृताः, अयम्-श्रेणिकः साक्षात् = प्रत्यक्षः खलु देवो विराजते, यदि - अमुष्य अस्य सुचरिततपोनियमब्रह्मचर्यगुप्तिवासस्य - तपः = अनशनादि, नियमः = अभिग्रहलक्षणः, ब्रहाचार्य = मैथुन - निवृत्तिः, एतेषां गुप्तिः = परिपालनं तस्यां वासः सुचरितः = सम्यकृकृतश्चासौ तपोनियमब्रह्मचर्य गुप्तिः वासश्च स तथा तस्य कल्याणफलवृत्तिविशेषः= सुखमय फलसिद्धिविशेषः स्यात् = विद्येत चेत्, तदा तर्हि वयमपि निर्ग्रन्थाः, अब प्रथम निर्ग्रन्थों के विचारों का स्वरूप कहते हैं. अहो णं' इत्यादि । 4 अहो ! - आश्चर्य है कि श्रेणिक राजा महाऋद्धि - महादीसि शाली और महासुखों का अनुभव करने वाला है, जिसने स्नान बलिकर्म कौतुक मंगल और प्रायश्चित्त किया है । समस्त भूषणों से अलङ्कृत होकर चेल्लणा देवी के साथ उत्तम मनुष्य-सम्बन्धी कामभोगों को भोगता हुआ विचरता है । हमने देवलोक में देवों को नहीं देखा है किन्तु यही साक्षात देव है । यदि इस तप नियम और ब्रह्मचर्यगुप्ति का कोई फल -सिद्धि है, अर्थात् अनशन आदि तप, अभिग्रहलक्षण नियम, मैथुन - निवृत्तिरूप ब्रह्मचर्य, इनके परिपालन में, सुचरितरूप से आचरण करने में यदि कोई भी फल की प्राप्ति ३६४ हवे पहेलां निर्थ थाना विद्यारोनु स्व३५ हे छे- 'अहोणं सेणिए' त्याहि. અહા ! આશ્ચય છે કે શ્રેણિક રાજા મહાઋદ્ધિ મહદીપ્તિશાલી અને મહાસુખાના અનુભવ કરવાવાળા છે, જેમણે નાન ખલિકા કૌતુક મંગલ અને પ્રાયશ્ચિત્ત કર્યું છે. સમસ્ત ભૂષણેાથી અલંકૃત થઇને ચેલણાદેવીની સાથે ઉત્તમ મનુષ્ય સંબંધી કામભોગને ભાગવતા થકા વિચરે છે. અમે દેવલેાકમાં દેવેને જોયા નથી. કિંતુ સાક્ષાત દેવ છે જો આ તષ નિયમ અને બ્રહ્મચર્ય ગુપ્તિની કાઇ ફલસિદ્ધિ હોય अर्थात् अनशन महि तय, मलिग्रह, लक्षण, नियम, मैथुन - निवृत्ति३प ब्रह्मथर्य - એના પરિપાલનમાં સુચરિતરૂપથી આચરણ કરવામાં જો કોઇ પણ ફેલની પ્રાપ્તિ આજ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy