SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ - ३५२ दशाश्रुतस्कन्धसूत्रे माय॑ यानकं निर्णयति यानशालातो बहिर्नयति, नीत्वा यानकं समलङ्करोति पताकादिभिर्विभूषयति, समलङ्कृत्य यानकं बरभण्डकमण्डितानि-उत्तमभूषणभूषितानि करोति, कृत्वा यानकं संस्थापयति, संस्थाप्य यत्रैव वाहनशाला अश्वादिवाहनशाला तत्रैव उपागच्छति, उपागत्य वाहनशालाम् अनुपविशति, अनुपविश्य = वाहनशालाऽभ्यन्तरं गत्वा वाहनानि प्रत्युपेक्षते-निरीक्षते प्रत्युपेक्ष्य-दष्ट्वा वाहनानि संप्रमानयति-तद्रजोऽपनयति, संप्रमाय वाहनानि आस्फालयति = मृदुइस्ततलस्पर्शादिना समुत्साहयति आस्फाल्य-उक्तरीत्या तानि समुत्साह्य वाहनानि निर्णयति-निःसारयति, निर्णीय= निस्साये दृष्यं = आच्छादनवसनं प्रविणयति =अलङ्करणाय वाहनतोऽपनयति, प्रविणीय-अपनीय वाहनानि दिव्यवसनभूषणमाल्यादिभिः समलङ्करोति-विभूषयति, समलङ्कृत्य = विभूष्य वरभण्डकमण्डितानि = बहुमूल्यभूषणभूषितानि करोति, कृत्वा तैः सह यानकं =धार्मिकरथं-योजयति = संयोजयति, योजयित्वा संयोज्य वर्त्ममार्ग वत्म यानशालानिस्सरणपंथः, मार्गा=राजमार्गश्रेति वर्ममार्ग तदुभयं ग्राहयति अभीष्टदेशगमनाय चालयति, ग्राहयित्वा-उभयमार्ग उतारकर उसके ऊपर से वस्त्र-जो कि आच्छादित था, हटाया गया और रथ को यानशाला से बाहर निकाला । उसको ध्वझ पताका आदि से सुशोभित किया और मार्ग में खड़ा कर दिया । रथको रखकर अश्व आदि की वाहनशाला में प्रवेशकर वाहनों को देखता है और उनके ऊपर की धूलि आदि को झाडकर, कोमल हाथ द्वारा उनको प्रोत्साहित करता है। बाद उनके पीठ पर हाथ फिराकर उनको बाहर निकाले । उनके पुराने वस्त्रों को दूर कर उन्हें अलवृत और उत्तम वस्त्रों से विभूषित किये । उसके बाद उनको रथ में जोडे और उस रथ को मार्ग पर खडा कर उस पर चाबुक को કર્યો. પછી નીચે ઉતારીને તેના ઉપર જે વસ્ત્ર ઢાંકયું હતું તે હટાવ્યું અને રથને યાનશાલામાંથી બહાર કાઢશે. તેને ધ્વજપતાકા આદિથી સુશોભિત કર્યો અને માર્ગમાં ઉભે રાખી દીધે. રથને ઉભે રાખીને અવ આદિની વાહનશાલામાં પ્રવેશ કરીને વાહને જુએ છે. અને તેના ઉપરની ધૂળ આદિને ખખેરીને કેમળ હાથદ્વારા તેને પ્રત્સાહિત કરે છે. પછી તેની વાંસા ઉપર હાથ ફેરવીને તેમને બહાર કાઢ્યા. તેમનાં જુના વસો દૂર કરી તેમને અલંકારે તથા ઉત્તમ વસોથી વિભૂષિત કર્યા. ત્યાર પછી તેમને રથમાં જોડાયા અને તે રથને માર્ગ પર ઉલે રાખીને તેના પર શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy