SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० भगवदागमनस्य श्रेणिकाय निवेदनम् नस्य श्राणकाय निवेदनम् ३४५ विहरन् इह राजगृहनगरे आगतः, इह-गुणशिलचैत्ये समवसृतः, इह-गुणशिलचैत्ये संप्राप्तः सपरिवारो विराजते, यावद्-यावच्छन्देन 'संयमेन, तपसा' इत्यनयोः सङ्ग्रहः, आत्मानं भावयन् सम्यक-चारुरीत्या विहरति अवतिष्ठते। हे देवानुपियाः ! तत्-तस्मात् कारणात् खल्लु-निश्चयेन गच्छामः वयं ब्रजामः, श्रेणिकाय राज्ञे एतम् इमं भगवदागमनप्रियसमाचाररूपम् अर्थ निवेदयामःसूचयामः, ततो ' भवतां कौटुम्बिकपुरुषाणां प्रियं-कल्याणं भवतु अस्तु । इतिकृत्वा एतामाशिषं विधाय अन्योऽन्यस्य परस्परस्य वचनं वाक्यं ते महतरकाः कौटुम्बिकपुरुषाः प्रतिशृण्वन्ति-प्रतिजानन्ति अङ्गीकुर्वन्ति, प्रतिश्रुत्यःस्वीकृत्य यत्रैव राजगृहं नगरं तत्रैवोपागच्छन्ति, उपागत्य राजगृहं नगरं मध्यमध्येन=मध्यभागेन यत्रैव श्रेणिकस्य राज्ञो गृहं भवनं, यत्रैव श्रेणिको राजा आसीत् तत्रैव उपागच्छन्ति तत्संनिधिं यान्ति स्म, उपागत्य तत्समीपं गत्वा श्रेणिकं राजानं यावद् , यावच्छब्देन-'करतलपरिगृहीतं शिरआवर्त मस्तकेऽञ्जग्राम विचरते हुए सुखपूर्वक विहार करते-करते राजगृह नगर में आये हैं और नगर के बाहर यहाँ गुणशिलक नाम के उद्यान में बिराजमान हैं। तथा संयम और तप से अपनी आत्मा को भावित करते हुए विचरते हैं तो हे देवानुप्रियो ! हम चले और श्रेणिक राजा से इस-प्रिय वृत्तान्त को निवेदन करें। 'आपका कल्याण हो' ऐसा मंगलमय वचन बोलते हुए एक दूसरे के कथन को स्वीकार करते हैं । इसके अनन्तर जहाँ राजगृह नगर है वहीं नगर के मध्य में होकर जहाँ श्रेणिक राजा का राजमहाल है जहाँ श्री श्रेणिक महाराज विराजमान थे वहाँ गये। वहाँ जाकर उन्होंने हाथ जोडकर श्रेणिक महाराज को जय विजय ગામ વિચરતા વિચરતા સુખપૂર્વક વિહાર કરતા કરતા રાજગહ નગરમાં આવ્યા છે અને નગરની બહાર ગુણશિલક નામના ઉદ્યાનમાં વિરાજમાન છે. સંયમ અને તપથી પિતાના આત્માને ભાવિત કરતા વિચારે છે તે હે દેવાનુપ્રિયે! આપણે જઈએ અને શ્રેણિક રાજાને આ પ્રિય વૃત્તાન્ત નિવેદન કરીએ. “આપને કલ્યાણ થાઓ ” એવાં મંગલમય વચન બેલતા બોલતા એક બીજાનાં કથનને સ્વીકાર કરે છે. ત્યાર પછી જ્યાં રાજગૃહ નગર છે ત્યાં નગરના મધ્યમાં થઈને જ્યાં શ્રેણિક રાજાને રાજમહેલ છે જ્યાં શ્રી શ્રેણિક મહારાજ વિરાજમાન હતા ત્યાં ગયા. ત્યાં જઈને તેઓએ હાથ જોડીને શ્રેણિક મહારાજને જય શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy