SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ३२२ दशाश्रुतस्कन्धमुत्रे युड्कते-सम्यक् तत्तद्विधिपूर्वकं प्रवर्तयति अर्थात्तन्त्रशास्त्रानुसारं प्राण्युपमर्दनाश्रितं वशीकरणादिपयोगं करोति स महामोहं प्रकुरुते । एवञ्च-महामोहनीयकर्मबन्धनमुपार्जयन् संवरमार्गानिर्गत्याऽऽस्रवमार्गमाक्राम्यति, केनापि भावेन पूर्वोतोपदेशं कुर्वन् पूर्वोक्तकर्मबन्धनमाश्रयति ॥२७॥ अथाऽष्टाविंशं मोहनीयस्थानं निरूपयति-'जे य माणुस्सए' इत्यादि । मूलम्--जे य माणुस्सए भोए, अदुवा पारलोइए । तेऽतिप्पयंतो आसयइ, महामोहं पकुव्वइ ॥ २८ ॥ छाया-यश्च मानुषकान् भोगान् , अथवा पारलौकिकान् । तानतृप्यन्नास्वदते, महामोहं प्रकुरुते ॥ २८ ॥ टीका-'जे य माणुस्सए'-इत्यादि । यश्च कश्चिद् मानुषकान् मनुष्यसम्बन्धिनः, अथवा पारलौकिकान् देवलोकसम्बन्धिनो भोगान्-शब्दादिरूपान् अनुभवन् अतृप्यन्न तृप्यतीति तथा असन्तुष्यन् तान्=पूर्वोक्तान् भोगान् आस्वदते आश्रयति अभिलष्यति वा स महामोहं प्रकुरुते, कामभोगस्य तीब्राभिलाषी महामोहबन्धनं करोति ॥ २८ ॥ मर्दन से सम्बन्ध रखने वाला वशीकरण आदि प्रयोग करता है वह महामोह को प्राप्त करता है । इस प्रकार महामोहनीय कर्म बन्धन की उपार्जना करता हआ 'संवर' मार्ग से पतित होकर 'आस्रव मार्ग में प्रवृत्ति करने लगजाता है। उक्त उपदेश करने वाला चाहे किसी कारण से भी उपदेश करे वह उक्त कर्म के वन्ध में अवश्य आजायगा ।। २७ ।। अब अठाईसवें मोहनीयस्थान का निरूपण करते हैं-'जे य' इत्यादि। जो व्यक्ति देव अथवा मनुष्य सम्बन्धी कामभोगों की अतृप्ति से तीव्र अभिलाषा करता है वह महामोह प्राप्त करता है ॥२८॥ અનુસાર પ્રાણિઓના વિનાશની સાથે સંબંધ રાખવાવાળા વશીકરણ આદિ પ્રયોગ કરે છે તે મહામહને પ્રાપ્ત થાય છે. ___ ३ मामानीय ४ मन्यनन पान ४२ai 'संवर' माथी पतित थने 'आस्रव भागमा प्रवृत्ति ४२१al. Mय छ. तपश ६२वावा गमे તે કારણથી ઉપદેશ કરે છતાં તે ઉકત કર્મને બંધનમાં અવશ્ય આવશે. (૨૭) मयावीसमा मायाननु नि३५ ४३-'जे यत्याह જે વ્યક્તિ દેવ અથવા મનુષ્ય સંબંધી કામભેગની અતૃપ્તિથી તીવ્ર અભિલાષા રાખે છે તે માહાહ પ્રાપ્ત કરે છે. (૨૮) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy