SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ मुनहर्षिणी टीका अ. ९ महामोहनीयस्थानानि (३०) पमागत्य अधीयते शिष्याः स उपाध्याय: शास्त्रपाठकश्च ताभ्यां सुयं-श्रुतं-श्रूयते यत् तत् श्रुतं श्रुतज्ञानं विनयम्-अभ्युत्थानाभिवादनचरणसेवनादिलक्षणं गुरुसन्तोषषरणं ग्राहितः प्रापितः शिक्षितः, तावेव-आचार्योपाध्यायावेव खिसति= निन्दति स महामोहं भकुरुते ॥ २१ ॥ ___अथ द्वाविंशं मोहनीयस्थानं वर्णयति-'आयरिय०' इत्यादि । मूलम्-आयरिय उवज्झायाणं, सम्मं नो पडितप्पए । अप्पडिपूयए थद्धे, महामोहं पकुवइ ॥ २२ ॥ छाया-आचार्योपाध्यायानां, सम्यग् नो परितर्पकः।। अप्रतिपूजकः स्तब्धो, महामोहं प्रकुरुते ॥ २२ ॥ टीका-'आयरिय०' इत्यादि । यो मन्दमतिः, आचार्योपाध्यायानां सम्यक्-सुष्टुपकारेण नो-न परितर्पकः सन्तोषयिता शुश्रूषादिभिः, अपतिपूजकान सत्कारसम्मानविधायक आचार्योपाध्याययोरन्येषांवा रत्नाधिकानां महतां तथा स्तब्ध: अहङ्कारी स्वमानाभिलाषी भवति स महामोहं प्रकुरुते ॥२२॥ और वीर्य की शिक्षा प्राप्त की है। यहाँ आचार्य का अर्थ होता है कि-शास्त्र के अनुसार जो आचरण करता है । और जिसके समीप जाकर शास्त्र पढा जाता है वह उपाध्याय कहलाता है । श्रुतका अर्थ होता है श्रुतज्ञान । और विनयका अर्थ होता है अभ्युत्थान नमन और चरणसेवन आदि गुरु को सन्तोष उत्पन्न करने वाली क्रिया । ऐसे आचार्य और उपाध्याय की जो निन्दा करता है वह महामोह प्राप्त करता है ॥ २१ ॥ अब बाईसवें मोहनीयस्थान का वर्णन करते हैं-'आयरिय०' इत्यादि। जो आचार्य और उपाध्याय की अच्छी तरह सेवा नहीं करने वाला, तथा अप्रतिपूजक-बडो का सत्कार-सन्मान नहीं करने वाला अहंकारी महामोहनीय कर्म बांधता है ॥ २२ ॥ રણ કરે છે. અને જેની પાસે જઈને શાસ્ત્ર શીખી શકાય છે તેને ઉપાધ્યાય કહેવાય છે. શ્રતને અર્થ થાય છે શ્રુતજ્ઞાન. અને વિનયનો અર્થ થાય છે અયુત્થાન, નમન તથા ચરણસેવન આદિ ગુરુને સંતોષ ઉત્પન્ન કરવાવાળી ક્રિયા. એવા આચાર્ય તથા ઉપાધ્યાયની જે નિંદા કરે છે તે મહામહ પ્રાપ્ત કરે છે. (૨૧) वे मावीसभा भो स्थाननु वर्णन ४२ छ-"आयरिय०" त्या જે આચાર્ય તથા ઉપાધ્યાયની સારી રીતે સેવા નહીં કરવાવાળા અને અપ્રતિપૂજકટેરાંને સત્કાર સન્માન નહીં કરવાવાળા અહંકારી મહામહનીય કર્મ બાંધે છે. (૨૨) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy