SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे छाया - अब्रह्मचारी यः कश्चिद् ब्रह्मचारीत्यहं वदेत् । गर्दभ इव गवां मध्ये, विस्वरं नदति नदम् ॥ आत्मनोऽहितो बालो, मायामृषा बहु भाषते । स्त्रीविषयगृद्रया, महामोहं प्रकुरुते ॥ १२ ॥ टीका -- 'अबंभयारी' - इत्यादि । यः कश्चिद् अब्रह्मचारी सन् ' अहं ब्रह्मचारी' इति वदेत् = भाषेत स गवां मध्ये गर्दभ इव गर्दभो यथा विस्वरं = कर्णकठोरं नदं शब्दं नदति करोति तथा स सत्पुरुषाऽप्रियमेव गर्हितं व्यर्थ गदति । 'अप' इत्यादि । य आत्मनः = स्वस्य अहितः = शत्रुः सावद्यकारितयाऽधःपतनकारित्वात्, अत एव बालो= बाल इव सदसद्विवेकविकलः सन् मायामृषा = मायायुक्तानि मिथ्यावचनानि बहु = प्रचुरं भाषते = ब्रूते, पुनः स्त्रीविषयगृद्वया स महामोहं प्रकुरुते ॥ १२ ॥ अथ त्रयोदशं मोहनीयस्थानं विवृणुते - 'जंनिस्सिए' इत्यादि । मूलम् - जंनिस्सिए उव्वहइ, जससाहिगमेण वा । ३१० तस्स लुब्भइ वित्तंमि, महामोहं पकुव्वइ ॥१३॥ छाया - यनिश्रित उद्वहति, यशसाभिगमेन वा । तस्य लुभ्यति वित्ते, महामोहं प्रकुरुते ॥ १३ ॥ टीका- 'जं निस्सिए' - इत्यादि । यन्निश्रितः=यस्याश्रितः सन् उद्वहति- जीवनं निर्वहति वा = अथवा - यशसा - स्वामिकीय अभिगमेन = अनुचरणेन सेवनेन उद्वहति अब बारहवा मोहस्थान कहते हैं - 'अबंभयारी' इत्यादि । जो ब्रह्मचारी नहीं है और कहता है कि मै ब्रह्मचारी हूँ। वह गायों के बीच में गर्दभ के समान कर्णकठोर शब्द करता है । वह अपनी आत्मा का अहित करने वाला अज्ञानी पुरुष माघापूर्वक महामृषावाद बोलता हुआ स्त्री के विषयसुखों में लोलुप रहता है, वह महामोह प्राप्त करता है ॥ १२ ॥ हवे मार मोहस्थान आहेवामां आवे छे - " अबंभयारी" छत्याहि. જે બ્રહ્મચારી નથી છતાં કહે છે કે-‘હુ બ્રહ્મચારી છું.' તે ગાયેાની વચમાં ગધેડાના જેવા ક કઠોર શબ્દ કરે છે, તે પોતાના આત્માનું અહિત કરવાવાળા અજ્ઞાની પુરુષ માયાપૂર્વક મહામૃષાવાદ એકલતા થકા સ્ત્રીના વિષયસુખમાં લાલુપ રહે हे, ते महामोह प्राप्त रे छे. (१२) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy