SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ३०० दशाश्रुतस्कन्धसूत्रे होत्था । वण्णओ पुण्णभद्दे नाम चेइए, वण्णओ। कोणिए राया। धारीणी देवी। सामी समोसडे । परिसा निग्गया। धम्मो कहिओ । परिसा पडिगया ॥सू० १॥ छाया-तस्मिन् काले तस्मिन् समये चम्पा नाम नगरी आसीत् , वर्णकः । पूर्णभद्रं नाम चैत्यम् , वर्णकः । कोणिको राजा। धारिणी देवी । स्वामी समवसृतः। परिषद् निर्गता। धर्मः कथितः । परिषत् प्रतिगता ।। सू० १॥ टीका-'तेणं'-इत्यादि । तस्मिन् काले चतुर्थारकलक्षणे तस्मिन् समये=हीयमानलक्षणे 'चंपा' = 'चम्पा' इति नाम प्रसिद्धा नगरी राजधानी अभवत्-आसीत् । अस्या नगर्या वर्णका वणनकारकः - रिद्धथिमियसमिद्धा' इत्यादिशब्द औपपातिकसूत्राद् विज्ञेयः। तत्र 'पूर्णभद्रम् '' पूर्णभद्रे'-ति नाम्ना नाम-प्रसिद्धं चैत्यम्-उद्यानम् आसीत् । अस्योद्यानस्य वर्णकः शब्द औपपातिकसूत्रादेव बोद्धव्यः। तत्र कोणिको राजा 'कोणिके '- ति नाम्ना प्रख्यातो नृपतिरासीत् । तस्य धारिणी-3 'धारिणी '-ति नाम्ना प्रख्याता देवी-महिषी आसीत् । स्वामी भगवान् महावीरस्वामी समवसृतः पूर्णभद्रचैत्ये समागतः। धर्मकथाश्रवणार्थ परिषत-कोणिकराजप्रभृतिजनसमुदाय स्वस्वप्रा अवसर्पिणीकाल के चौथे आरे में चम्पा नामकी एक नगरी थी । इस नगरी का वर्णन " रिद्धस्थिमियसमिद्धा" इत्यादि औपपातिक सूत्रसे जान लेवें । वही पूर्णभद्रनामक एक उद्यान था । इस उद्यानका वर्णन भी औपपातिक सूत्रसे जानना। वहाँ कोणिक नामका एक राजा रहता था। उसकी धारिणी नामकी रानीथी । श्री श्रमण भगवान महावीर स्वामी अपने शिष्यगणों के साथ पूर्णभद्र उद्यान में समवस्त हुए-पधारे । नगरपरिषद श्री भगवान के मुखसे धर्मकथा सुनने की इच्छासे निकल कर भगवान् के पास અવસર્પિણીકાલના ચોથા આરામાં ચંપા નામની એક નગરી હતી. આ નગशन पनि “रिद्धस्थिमियसमिद्धा" त्याह. मो५५ातिसूत्रथी one A. त्यां પૂર્ણભદ્ર નામનું એક ઉદ્યાન હતું, એ ઉદ્યાનનુ વર્ણન પણ ઔપપાતિકસૂત્રથી જાણવું. ત્યાં કેણિક નામે રાજા રહેતું હતું તેને ધારિણે નામની રાણી હતી. શ્રી શ્રમણ ભગવાન મહાવીર સ્વામી પિતાને શિષ્યગણની સાથે પૂર્ણભદ્ર ઉદ્યાનમાં સમવસ્તૃત થયા–પધાર્યા નગરપરિષત્ શ્રી ભગવાનના મુખથી ધર્મકથા સાંભળવાની ઈચ્છાથી નગ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy