SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ २७२ दशाश्रुतस्कन्धसूत्रे ण्डिले उच्चारस्रवणपरिष्ठापनान्तरं तमेव = पूर्वस्वीकृतमेव उपाश्रयम् आगत्य = प्राप्य यथाविधि=शास्त्रोक्तविध्यनुसारं स्थाने = नियमिते प्रागधिष्ठिते स्थातुं निवरतु = कल्पते ।। सू० १७ ॥ अथ भिक्षगृहपतिकुले निष्क्रमणप्रवेशविधिमाह - ' मासिय' इत्यादि - मूलम् - मासियं णं भिक्वुपडिमं पडिवन्नस्स नो कप्पड़ ससरक्खेणं काएणं गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसितए वा । अह पुण एवं जाणेजा से ससरक्खे का सेयत्ताए वा जलत्ताए वा मलत्ताए वा पंकत्ताए वा विद्धत्थे से कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ सू० १८ ॥ छाया - मासिकीं खलु भिक्षुप्रतिमां प्रतिपन्नस्य नो कल्पते सरजस्केन कायेन गाथापतिकुलं भक्ताय वा पानाय वा निष्क्रमितुं वा प्रवेष्टुं वा । अथ पुनरेवं जानीयात् - स सरजस्कः कायः स्वेदतया वा जल्लतया वा मलतया वा पङ्कतया वा विध्वस्तं तस्य कल्पते गाथापतिकुलं भक्ताय वा पानाय वा निष्क्रमितु वा प्रवेष्टुं वा ॥ सू० १८ ॥ टीका- 'मासि' इत्यादि - मासिकीं खलु भिक्षुप्रतिमां प्रतिपन्नस्य भिक्षोः सरजस्केन = सचित्तरजोयुक्तेन कायेन शरीरेण गाथापतिकुलं = गृहस्थकुलं भक्ताय वा पानाय वा निष्क्रमितु = निस्सतु वा = अथवा प्रवेष्टुं नो कल्पते । अथ प्रकातो उसको रोके नहीं किन्तु किसी पूर्वप्रतिलेखित स्थान पर उसका उत्सर्ग करे और फिर अपने स्थान पर आकर कायोत्सर्ग आदि क्रिया करे || सू० १७ ॥ अब भिक्षु के, गृहपति के कुल में भिक्षा के लिए जाने आने का निरूपण करते हैं— 'मासियं णं' इत्यादि । मासिकी भिक्षुप्रतिमाप्रतिपन्न अनगार को सचित्तरजयुक्त काय से થાય તો તેને રીકે નહીં કિન્તુ કાઈ પૂર્વ પ્રતિલેખિત સ્થાન પર તેને ઉત્સર્ગ કરે. અને પછી પેાતાના સ્થાન પર આવીને ક્રૉંત્સગ આદે ક્રિયા કરે. (સૂ॰ ૧૭) હવે ભિક્ષુનું ગૃહપતિના કુલમાં ભિક્ષા માટે જવા આવવાનું નિરૂપણ કરે છે'मासियं णं' हत्याहि માસિકીભિક્ષુપ્રતિમાપ્રતિપન્ન અનગાર સચિત્તરંજયુકત કાયથી ગૃહસ્થને શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy