SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ.७ भिक्षुपतिमाधारिनिवासविधि २५९ सा बाह्यशम्बूकावर्तेति । ६ गत्वा प्रत्यागता-अग्रे गत्वा ततः प्रत्यागता-परावृत्ता या गृहपक्ति सा भिक्षायोग्या, अर्थाद् अग्रे गत्वा ततः परावतेनेन भिक्षाग्रहणम् ॥ सू० ६ ॥ __ अथ निवासविषये समयं निर्धारयति-'मासियं णं' इत्यादि । म्लम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स जत्थ णं केइ जाणइ कप्पइ से तत्थ एगराइयं वसित्तए । जत्थ णं केइ न जाणइ कप्पइ से तत्थ एगरायं वा दुरायं वा वसित्तए । नो से कप्पइ एगरायाओ वा दुरायाओ वा परं वत्थए । जे तत्थ एगरायाओ वा दुरायाओ वा परं वसई से संतरा छेदे वा परिहारे वा ॥ सू० ७ ॥ छाया--मासिकी खलु भिक्षुपतिमां प्रतिपन्नस्यानगारस्य यत्र खलु कोऽपि जानाति कल्पते तस्य तत्रैकरात्रं वस्तुम् । यत्र खलु कोऽपि न जानाति कल्पते तस्य तत्रैकरात्रं वा द्विरात्रं वा वस्तुम् । नैव तस्य कल्पते एकराबाद वा द्विरात्राद्वा परं वस्तुम् । यस्तत्रैकरावाद वा द्विराबाद वा परं वसति तस्य सान्तरा छेदो वा परिहारो वा ॥ सू० ७ ॥ टीका-'मासियं'-इत्यादि । मासिकी खलु भिक्षुप्रतिमा प्रतिपन्नस्याऽनगारस्य यत्रयस्मिन् स्थाने खलु कोऽपि जनो-जानाति 'अयं प्रतिमाधारीति' मध्य भाग में आवे उसको आभ्यन्तरशम्बूकावर्त कहते हैं । और जहाँ क्षेत्र के मध्य भाग से बाहर आवे उसको बाह्यशम्बूकावर्त कहते हैं । (६) गंतुंपच्चागया-जिसमें गली (मुहल्ले) के अन्तिम घर से भिक्षा करता हुआ आवे ॥ सू० ६ ॥ अब निवास के विषय में समय का निर्णय कहते हैं'मासियं णं' इत्यादि । । मासिकीभिक्षुप्रतिमाप्रतिपन्न अनगार को जहाँ कोई जानता आतिथी ३२ता क्षेत्रमा मध्यमामा अवाय तेने आभ्यन्तरशम्बूकावर्त 3 छ भने ज्या क्षेत्रना मध्यलाभाथी महा२ अवाय तेने बाह्यशम्बूकावत हे छ (६) गंतुंपच्चागया-रेमा भी साना छन। ५२थी सिक्षा ४२di-४२di सपाय ( सू. ६) डवे निवासना विषयमा समयने निर्णय ४ छ- 'मासियं णं' त्यादि. માસિક ભિક્ષુપ્રતિમાપ્રતિપન્ન અનગારને જ્યાં કેઈ ઓળખતા હોય ત્યા તે એક શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy