SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ.७७ भिक्षुपतिमाधारिगोचरकालवर्णनम् २५५ _ अथ गोचरकालाभिग्रहं वर्णयन् पूर्व गोचरकालं वर्णयति-'मासियं णं' इत्यादि। म्लम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स तओ गोचरकाला पण्णत्ता, तं जहा-आदी, १ मझे, २ चरिमे ३ । आदि चरेजा, नो मज्झे चरेजा, णो चरिमे चरेजा १ । मज्झे चरेजा नो आदि चरेजा, नो चरिमे चरेजा २ । चरिमे चरेजा, नो आदि चरेजा, नो मज्झे चरेज्जा ३ ॥ सू० ५॥ छाया-मासिकी खलु भिक्षुपतिमां प्रतिपन्नस्यानगारस्य त्रयो गोचरकालाः प्रज्ञप्ताः। तद्यथा-आदिमध्यश्चरमः । आदौ चरेत् न मध्ये चरेत् , न चरमे चरेत् १ । मध्ये चरेत् , नादौ चरेत् न चरमे चरेत् २ । चरमे चरेत् , नादौ चरेत् , न मध्ये चरेत् ३ ॥ मू० ५ ॥ टीका-'मासियं'-इत्यादि । मासिकी खलु भिक्षुपतिमां प्रतिपन्नस्यानगारस्य गोचरकालाः-गोरिव चरः चर्या गोचरः, यथा-गौर्यत्र लघुतृणादिकं पश्यति तत्राऽल्पं, यत्र चाऽधिकं तत्र पूर्वापेक्षयाऽधिकं कवलं गृह्णाति न तु तृणादिकं गर्दभवन्मूलत उन्मूलयति, तथा मुनिरपि गृहस्थगृहे यथाऽवसरं यथासामग्रि चाशनादिकं गृह्णाति स गोचरः। अब गोचरी के काल में अभिग्रह का वर्णन करते हुए प्रथम भिक्षुप्रतिमाप्रतिपन्न अनगार के गोचरीकाल का वर्णन करते हैं'मासियं णं' इत्यादि। गोचर शब्द का अर्थ होता है कि-'गोरिव चरः-गोचरः' जैसे गौ जहाँ छोटेर तृण आदि देखती है, वहाँ थोडा-थोडा ग्रहण करती है, और जहाँ अधिक तृण देखती है, वहाँ पूर्व की अपेक्षा से अ. धिक ग्रहण करती है, गदहे की तरह तृण आदि को मूल से ही હવે ગોચરીના કાલમાં અભિગ્રહનું વર્ણન કરતાં પ્રથમ ભિક્ષુપ્રતિમાપ્રતિપન્ન मनमाना जायसनुं वन ४२ छ:- 'मासियं णं' त्या. गोयर शनी अर्थ थाय छ :-'गोरिव चर:-गोचरः' मगाय न्या નાનાં નાનાં તૃણ આદિ જુએ છે ત્યાં થોડું-થોડું ગ્રહણ કરે છે, અને જ્યાં વધારે તૃણ જુએ છે ત્યાં પૂર્વની અપેક્ષાથી અધિક ગ્રહણ કરે છે, ગધેડાની પેઠે તૃણ આદિને શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy