SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाधारिकर्तव्यवर्णनम् अथ प्रतिमाप्रतिपन्नस्य कर्त्तव्यमाह - 'मासि' इत्यादि । मूलम् - मासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स निच्च वोसटुकाए चियत्तदेहे, जे केइ उवसग्गा उववजंति, तं जहा - दिव्वा वा माणुस्सा वा तिरिक्खजोणियावा, ते उप्पण्णे सम्मं सहइ, खमइ, तितिक्खइ अहियासेए ॥ सू० ३ ॥ २४९ छाया - मासिकीं खलु भिक्षुप्रतिमां प्रतिपन्नस्यानगारस्य नित्यं व्युत्सृष्टकायः त्यक्तदेहः, ये केचिदुपसर्गाः उत्पद्यन्ते, तद्यथा - दिव्या वा मानुषा वा तिर्यग्योनिका वातानुत्पन्नान् सम्यक् सहते, क्षमते, तितीक्षते, अध्यास्ते, ॥ ०३॥ टीका- 'मासियं' - इत्यादि । मासिकीं भिक्षुप्रतिमां प्रतिपन्नस्य =माप्तवतः अनगारस्य - अविद्यमानमगारं यस्य सोऽनगारस्तस्य भिक्षोः ये केचित उपसर्गाः- उपसृज्यन्ते= क्षिष्यन्ते निपात्यन्ते व्रतिनो यमनियमप्रतिज्ञादेर्येषु इत्युपसर्गाः = देवादिकृतोपद्रवाः उत्पद्यन्ते = प्रादुर्भवन्ति, तद् उपसर्गप्रादुर्भवनं यथा - दिव्याःद्यौः = स्वर्गस्तद्वासी देवोऽप्युपचाराद् द्यौस्तत्र भवाः तत्कृता दिव्याः = देवसम्बन्धिनो वा, मानुषाः = मनुष्य सम्बन्धिनो वा, तिर्यग्योनिका :- तिर्यञ्चः पशुपक्षिसर्पादयस्तद्योनिसम्बन्धिनो वा य उत्पद्यन्ते तान् अनुकूलमतिकूलरूपान उत्पन्नान् उपसर्गान् नित्यं = सदा व्युत्सृष्टकायः = विशेषेण परीषहोपसर्गसहिष्णुस्वलक्षणेनोत्सृष्टः परित्यक्तः कायः शरीरं येन स व्युत्सृष्टकायः = परिकर्म वर्जनतस्त्यक्तशरीरः, त्यक्तदेहः = त्यक्तः = चित्तेन विसृष्टो देह: - देहममत्वं येन सत्यतदेहः सन् सम्यक् = यथा कर्मनिर्जरा भवति तथा सहते मुखाद्यविकारकरअब प्रथम प्रतिमा का वर्णन किया जाता है :- “ मासियं गं इत्यादि । " मासिकी एक मासकी प्रथम प्रतिमा को स्वीकार करने वाले अनगार को यदि देव मनुष्य और तिर्यञ्च सम्बन्धी कोई उपसर्गउपद्रव उप्तन्न हों तो उनको वह काया को वोसरा कर देहममतारहित होकर सम्यक् - जिस रीति से कर्म निर्जरा हो उस प्रकार से हुवे प्रथम प्रतिभानुं वार्जुन रवामां आवे छे - 'मासियं णं' इत्याहि. માસિકી-એક માસની પ્રથમ પ્રતિમાના સ્વીકાર કરવાવાળા અનગારને જો દેવ મનુષ્ય અને તિર્યંચ સંબંધી કોઇ ઉપસ=ઉપદ્રવ ઉત્પન્ન થાય તે તેણે તે કાયને વીસરી–દેહમમતા રહિત થઈને સમ્યક્ પ્રકારે–જે રીતે કનિ રા થાય તે શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy