SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २४४ दशाश्रुतस्कन्धसूत्रे मूलम्-एयाओ खलु ताओ थेरेहिं भगवंतेहिं एकारस उवासगपडिमाओ पण्णत्ताओ तिबेमि ॥ सू० ३१ ॥ ॥छटा दसा समत्ता ॥६॥ छाया-एताः खलु ताः स्थविरैर्भगवन्दिरेकादशोपासकप्रतिमाः प्रज्ञप्ता इति ब्रवीमि ॥ सू० २१ ॥ ॥ षष्ठी दशा समाप्ता ॥६॥ टीका-' एता'-इत्यादि । एताः खलु ताः पूर्वोक्ताः स्थविरैर्भगवन्दिरेकादशोपासकप्रतिमाः प्रज्ञप्ताः = प्ररूपिताः, इति ब्रवीमि = सुधर्मास्वामी जम्बूस्वामिनं प्रत्याह-हे जम्बूः! यथा भगवन्मुखात् श्रुतं तथा त्वां प्रवच्मि ॥सू०३१॥ ॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषा कलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मायकवादिमानमर्दक-श्रीशाहृच्छत्रपतिकोल्हापुरराजमदत्त'जैनशास्त्राचार्य '- पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि - जैनाचार्य-जैनधर्मदिवाकर पूज्यश्री-घासीलाल-व्रतिविरचितायाम् श्रीदशाश्रुतस्कन्धसूत्रस्य मुनिहर्षिण्याख्यायां व्याख्यायाम-उपासकपतिमा ख्यं षष्ठमध्ययनं समाप्तम् ॥६॥ 'एयाओ' इत्यादि । यही स्थविर भगवन्तो ने ग्यारह उपासकप्रतिमाओं का प्रतिपादन किया है । हे जम्बू ! जैसा मैंने भगवान के मुखसे सुना है वैसा ही मैं तुझे कहता हूं ॥ सू० ३१ ॥ इति दशाश्रुतस्कन्ध सूत्रकी 'मुनिहर्षिणी' टीका के हिन्दी अनुवाद में 'उपासकप्रतिमा' नामका _छठा अध्ययन समाप्त हुआ ॥६॥ 'एयाओ' त्यादि. આ પ્રમાણે સ્થવિર ભગવન્તોએ અગીઆર ઉપાસકપ્રતિમાઓનું પ્રતિપાદન કર્યું છે. હે જમ્મુ ! જેવું મેં ભગવાનના મુખથી સાંભળ્યું છે તેવુંજ હું તને કહું છું (સૂ૦૩૧) દશાશ્રુતસ્ક ધ સૂત્રની “મુનિહર્ષિણ ટીકાના शुराती मनुवामा उपासकप्रतिमा नामर्नु छ मध्ययन समाप्त थयु () શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy