SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ६ उपासकप्रतिमावर्णनम् २३५ भवति । तस्य प्रेष्यारम्भः=भृत्येन कृष्यादिव्यापारः परिज्ञातः परित्यक्तो भवति । उदिष्टभक्तम्-प्रतिमाधारिणमुद्दिश्य सम्पादितम् यद् भक्तम्-ओदनादिकं तत् तस्य-उपासकस्य अपरिज्ञातम् अप्रत्याख्यातं भवति । स च एतद्रूपेण विहारेण विहरन् जघन्येन एकाहं वा द्वयहं वा त्र्यहं वा उत्कर्षेण नव मासान् यावद् विहरेत् । सेयं नवम्युपासकप्रतिमा ९ ॥ मू० २६ ॥ अथ दशमीमुपासकप्रतिमां विवृणुते-'अहावरा दसमा' इत्यादि । म्लम्-अहावरा दसमा उवासगपडिमा। सव्वधम्मरुई यावि भवइ । जाव उद्दिभत्ते से परिणाए भवइ । से णं खुरमुंडए वा सिहाधारए वा । तस्स णं आभटुस्स समाभट्टस्स वा कप्पंति दुवे भासाओ भासित्तए, जहा जाणं वा जाणं अजाणं वा णो जाणं । से णं एयारूवेण विहारेण विहरमाणे जहन्नेण एगाहं वा दुयाहं वा तियाहं वा उक्कोसेण दस मासे विहरेजा । सेतं दसमा उवासगपडिमा १० ॥ सू० २७ ॥ छाया-अथाऽपरा दशम्युपासकपतिमा । सर्वधर्मरुचिश्चापि भवति । यावदुद्दिष्टभक्तं तस्य परिज्ञातं भवति । क्षुरमुण्डितो वा शिखाधारको वा । तस्य खलु आभाषितस्य वा कल्पेते द्वे भाषे भाषितुम् , यथा जानन वा (अहं) जाने, अजानन् वा नो जाने । य चैतादृशेन विहारेण विहरन् जघन्येनैकाहं वा द्वय वा व्यहं वा उत्कर्षेण दशमासान् विहरेत् । सेयं दशम्युपासकमतिमा १०॥सू०२७।। आदि आरम्भ का परित्याग करता है । भृत्य आदि अन्य द्वारा आरम्भ कराने का परित्याग करता है परन्तु उसके उद्दिष्टभक्त-उसके लिए बनाये गये आहार आदि का परित्याग नहीं होता है । वह इस तरह से जघन्य एक दिन दो दिन अथवा तीन दिन और उत्कृष्ट नव मास पर्यन्त विचरता है । यह नवमी प्रतिमा नौ महीने की होती है ॥ सू० २६ ॥ કરે છે. કૃષિ-વાણિજ્ય આદિ આરંભને પરિત્યાગ કરે છે. બૃત્ય આદિ અન્ય દ્વારા આરંભ કરાવવાનો પરિત્યાગ કરે છે. પરન્તુ તે ઉદ્દિષ્ટભકતeતેના માટે બનાવાયેલા આહાર આદિને પરિત્યાગ કરતા નથી. તે આવી રીતે જઘન્ય એક દિવસ બે દિવસ અથવા ત્રણ દિવસ અને ઉત્કૃષ્ટ નવ મહિના સુધી વિચરે છે. આ નવમી પ્રતિમા નવ भाहनानी थाय छे. ८ (सू. २६) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy