SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २२६ दशाश्रुतस्कन्धसूत्रे पोषधोपवासः सम्यक् प्रस्थापिता भवन्ति । स च सामायिकं देशावकाशिकं सम्यगनुपालयिता भवति । स च चतुर्दश्यष्टम्युद्दिष्टपौर्णमासीषु प्रतिपूर्ण पोषधं सम्यगनुपालयिता भवति । एतेषां व्याख्यातपूर्वाणां सङ्ग्रहः । सः = उपासकः एकरात्रिकीमुपासकप्रतिमामनुपालयिता भवति । स च अस्नानकः = स्नानसामान्यरहितः, विकटभोजी - राज्यतिरिक्तसमये दिवसे चतुर्विधाहारभोजी, मुकुलीकृतः = एककक्षवस्त्रधारी दिवा वा रात्रौ वा ब्रह्मचारी = मैथुननिवृत्तः । तस्य=उपा सकस्य सचित्ताहारः अपरिज्ञातः = अपरित्यक्तो भवति, औषधादि सेवनप्रसङ्गेऽन्य स्मिन् वा कारणे सचित्ताहारस्य न परित्यागः, अन्यत्र सर्वथा सचित्तस्य परित्याग इति ध्येयम् । स च उपासकः एतद्रूपेण = एतादृशेन विहारेण विहरन् जघन्येन एकाहम् = अहोरात्रं द्वयहं त्र्यहं वा यावद् = अभिव्याप्य उत्कर्षेण पण्मासान विहरेत् । इति षष्ठयुपासकप्रतिमा ६ || सृ० २३ ॥ 44 जाता है । जैसे कि:- जो छट्ठी प्रतिमा ग्रहण करता है उसकी सर्वधर्मविषयक रुचि होती हैं । यावत् शब्द से उसकी आत्मा में अनेक शील, व्रत, गुण, विरमण, प्रत्याख्यान, पोषधोपवास सम्यकू ग्रहण किये हुए होते हैं । वह सामायिक व्रत का और देशावकाशिक व्रत का सम्यक् अनुपालन करता है । चतुर्दशी आदि तिथियों में प्रतिपूर्ण पोषध का सम्यक् अनुपालन करता है । तथा एकरात्रिकी उपासकप्रतिमा का पालन करता है स्नान नहीं करता है । रात्रिभोजन नहीं करता है। धोती की एक लांग खुली रखता है । दिन और रात्रि में ब्रह्मचर्यव्रत पालन करता है । इसके औषध आदि सेवन के अथवा दूसरे कारणवश सचित्ताहार का त्याग नहीं होता है, अर्थात् विना कारण सचित्त आहार का त्याग होता है । वह उपासक इस प्रकार के नियम से जघन्य एक दिन दो दिन तीन दिन જે છઠ્ઠી પ્રતિમાનું ગ્રહણ કરે છે તેની સ`ધવિષયક રૂચિ હાય છે. ‘ યાવત્ ’ शब्दथी तेना आत्माथी भने शीस, व्रत, गुणु, विरभणु, प्रत्याभ्यान, पोषधोपवास, સારી રીતે ગ્રહણ કરાએલા હોય છે. તે સામાયિક વ્રતનું અને દેશાવકાશિક વ્રતનું સમ્યક્ અનુપાલન કરે છે. ચતુર્દશી આદિ તિથિઓમાં પ્રતિપૂર્ણ પાષધનું સમ્યક્ અનુપાલન કરે છે તથા એકરાત્રિકી ઉપાસકપ્રતિમાનું પાલન કરે છે. સ્નાન કરતા નથી. રાત્રિભોજન કરતા નથી. ધેાતીઆની એક લાંગ ખુલ્લી રાખે છે. દિવસ અને રાત્રિમાં બ્રહ્મચર્ય વ્રતનું પાલન કરે છે. તે ઔષધ આદિ સેવનના તથા બીજા કારણવશ સિચ્ ત્તાહારને ત્યાગ કરતા નથી અર્થાત્ વિના કારણે સચિત્ત આહારના ત્યાગ થાય છે. તે ઉપાસક આ પ્રકારના નિયમથી જઘન્ય એક દિવસ એ દિવસ ત્રણ દિવસ અને ઉત્કૃષ્ટ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર 99
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy