SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ६ उपासकप्रतिमावर्णनम् २२१ छाया - अथापरा तृतीयोपासकपतिमा । सर्वधर्मरुचिश्वापि भवति । तस्य खलु बहवः शील- व्रत -गुण- विवरण - प्रत्याख्यान- पोषधोपवासाः सम्यक् प्रस्थापिता भवन्ति । स च साप्तायिकं देशावकाशिकं सम्यगनुपालयिता भवति । सखल चतुर्दश्यष्टम्युद्दिष्टपौर्णमासीषु प्रतिपूर्ण पोषधोपवासं नो सम्यगनुपालयिता भवति । तृतीयोपासकप्रतिमा ३ || सू० २० ॥ टीका - ' अहावरा - इत्यादि । अथ द्वितीयप्रतिमाप्ररूपणानन्तरम् अपरा= अन्या तृतीया उपासकपतिमा निरूप्यते - सर्वधर्मरुचिश्चापि भवतीति प्राग्वत् । तस्य = उपासकस्य खलु बहवः इत्यारभ्य भवन्तीत्यन्तस्य व्याख्या पूर्वी दिशाऽवसेया । स खलु उपाकश्च सामायिकं पूर्वोक्तलक्षणं, देशावकाशिक च प्रागुक्तरूपं सम्यगनुपालयिता भवति । स खलु चतुर्दश्यष्टम्युद्दिष्ट पौर्णमासीषु चतुदेशी, अष्टमी, उद्दिष्टा=अमावास्या, पौर्णमासी = पूर्णिमा, एतासु तिथिषु प्रतिपूर्ण = सम्पूर्ण पोषधोपवासं नो-न सम्यगनुपालयिता भवति । इति तृतीयोपासकप्रतिमा । इयं त्रेमासिकी प्रतिमा ३ ।। सू० २० ॥ अथ चतुर्थीमुपासकपतिमामाह - ' अहावरा चउत्थी' इत्यादिमूलम् - अहावरा चउत्थी उवासगपडिमा सच्वधम्मरुई यावि भवइ । तस्स णं बहुई सील - वय-गुण- वेरमण-पच्चक्खाण पोअब तृतिय उपासक प्रतिमा का वर्णन करते हैं - 'अहावरा तच्चा' इत्यादि । अब तिसरी प्रतिमा का निरूपण करते हैं उसको क्षान्त्यादि सर्व धर्म में रुचि होती है, इत्यादि पूर्ववत् समझना चाहिये । उसके शील व्रत आदि धारण किये हुए होते हैं। वह सामायिकव्रत और देशावका शिकव्रत का सम्यक् पालन करता है परन्तु चतुर्दशी अष्टमी अमावास्या और पौर्णमासी, इन तिथियों में पोषधोपवास का सम्यक् पालन नहीं करता है । यह तीन मास की प्रतिमा है ३ || सू० २० ॥ हवेत्री उपास प्रतिभानुं वर्णन उरे छे. - ' अहावरा तच्चा' इत्यादि. ત્રીજી પ્રતિમાનું હવે નિરૂપણ કરે છે-તેની ક્ષાન્ત્યાદિ સ` ધર્મોમાં રૂચિ થાય છે, ઇત્યાદિ અગાઉની પેઠે સમજવું જોઇએ તેને શીલ વ્રત આદિ ધારણ કરેલાં હાય છે. તે સામાયિક વ્રત અને દેશાવકાશિક વ્રતનું સમ્યક્ પાલન કરે છે પરન્તુ ચતુર્દશી અષ્ટમી અમાવાસ્યા અને પૌ માસી, એ તિથિએમાં પાષધેાપવાસનું સમ્યક્ પાલન કરતા નથી. આ ત્રણમાસની પ્રતિમા છે ૩. (સૂ ૨૦) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy