SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ६ आस्तिकवादिवर्णनम् २१५ वदितुं शीलमस्य स तथा एवं प्रज्ञः, एवं = पूर्वोक्तप्रकारा प्रज्ञा-निर्मला बुद्धिर्यस्य स तथा, एवं दृष्टि- च्छन्द - राग-मति - निविष्टश्वापि एवम् = उक्तलक्षणा दृष्टिः= समुद्धृतपदार्थगत सम्यग्दर्शनं यस्येति, एवं छन्दः = अभिमायश्च राग; = स्नेहश्व मतिः-बुद्धिश्चेत्येपामितरेतरयोगः, दृष्टिच्छन्दरागमतयस्तासु निविष्टः = प्रवृत्तो भवति तथापि स यदि महेच्छ:- महती = राज्यविभवपरिवारादिका सर्वातिशायिनी इच्छा = अन्तःकरणप्रवृत्तिर्यस्य तथा महारम्भपरिग्रहादीच्छावान् जायते तदा यावत् नरके उत्पद्यते, ततो निस्सृत्य स गर्भाद् गर्भ जन्मनो जन्म, मृत्योर्मृत्युं, दुःखादुःखं प्राप्नोति । नरकेऽपि स उत्तरगामिनैरयिकः- उत्तरां ( दिशं ) गन्तुं शीलमस्येति उत्तरगामी, स चासौ नैरयिकः = नारकः, शुक्लपाक्षिकः-शुक्लस्याऽऽस्तिकत्वेन शुद्धस्य पक्षो= वर्गस्तत्र भवस्तथा = आस्तिकाभिप्रायवान् भवति । शुक्रपाक्षिक इति विशेषणेनेदं फलितम् - असौ अपार्द्धपुद्गलपरावर्तनेनावश्यं मोक्षं प्रयाति । आगमिष्यति = भविष्यति काले जन्मान्तरे इत्यर्थः, सुलभबोधिकः-सुलभा बोधिः = जिनधर्मप्राप्तिर्यस्य स तथा भवति । सः पूर्वोक्तमकारकः अयम् = एपः क्रियावादी भवति ॥ सू० १७ ॥ इस प्रकार से निर्मल बुद्धि वाला । उक्तरूप दृष्टि वाला । यहाँ दृष्टि का अर्थ तत्वश्रद्धानरूप है । इसी प्रकार का अभिप्राय - प्रेम और बुद्धि वाला होता हुआ भी यह आस्तिकवादी यदि राज्य विभव परिवार आदि की महाइच्छा वाला और महाआरम्भ वाला हो जाता है तो वह महाआरम्भी महापरिग्रही हो कर यावत् नरक में जाता है । वहां से निकल कर जन्म से जन्म, मृत्यु से मृत्यु को, एक दुःख से निकल कर दूसरे दुःख को पाता है । वह नरक में भी उत्तरगामी नैरयिक तथा शुक्लपाक्षिक होता है । वह देश ऊन अर्धपुद्गलपरावर्तन से अवश्य मोक्ष को प्राप्त करता है और जन्मान्तर પ્રકારે નિર્રલ બુદ્ધિવાળા, ઉકતરૂપ દૃષ્ટિવાળા, અહીં દૃષ્ટિને અ તત્ત્વશ્રદ્ધાનરૂપ છે. એવા પ્રકારના અભિપ્રાય પ્રેમ અને બુદ્ધિવાળા થતાં પણ જો તે આસ્તિકવાદી રાજ્ય વિભવ પરિવાર આદિની મહાઇચ્છાવાળા અને મહાઆરભવાળા થાય તે। તે મહારભી મહાપરિગ્રહી થઈને નરક સુદ્ધામાં જાય છે. ત્યાંથી નિકળીને એક જન્મથી ખીજા જન્મમાં, અને એક મૃત્યુથી ખીજા મૃત્યુમાં, એક દુ:ખથી બીજા દુ:ખમાં જાય છે. તે નરકમાં પણ ઉત્તરગામી નૈરયિક તથા શુકલપાક્ષિક થાય છે. તે દેશ—ઊન અપુદ્ગલપરાવ નથી અવશ્ય માક્ષને પ્રાપ્ત કરે છે અને જન્માન્તરમાં સુલભએધિ થાય છે. શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy