SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २०८ दशाश्रुतस्कन्धसूत्रे मासस्तस्मिन्-मरणावसरे कालं कृत्वा कालधर्म प्राप्य धरणीतलं=पृथ्वीतलम् अतिव|-अतिक्रम्य अधोनरकधरणीतलप्रतिष्ठानो तमस्तमादिनरकभूमिभागावस्थितिको भवति ।। सू० १४ ॥ नरकवर्णनमाह- ते णं णरगा' इत्यादि म्लम्-ते णं नरगा अंतोवट्टा, बाहिंचउरंसा. अहे खुरप्पसंठाणसंठिया, निच्चंधकारतमसा, ववगय-गह-चंदसूर-णक्खत्त जोइसप्पहा, मेद-वसा मंस रुहिर पूयपडल चिक्खल्ल-लित्ताणुलेवणतला, असुइविस्सा, परमदुब्भिगंधा, काउयअगणिवण्णाभा, कक्खडफासा, दुरहियासा, असुभा नरगा, असुभा नरएसु वेयणा, नो चेव णं नरएसु नेरइया निदायति वा, पयलायति वा, सुतिं वा रतिं वा धिति वा मतिं वा उवलभंति ते णं तत्थ उज्जलं विउल पगाढ ककसं कडुयं चंडं दुक्खं दुग्गं तिक्खं तिव्वं दुक्खहियासं नरएसु नेरइया नरयवेयणं पञ्चणुभवमाणा विहरंति ॥ सू० १५ ॥ छाया-ते खलु नरका अन्तर्वृत्ताः, बहिश्चतुरस्राः, अधः क्षुरप्रसंस्थानसंस्थिताः,नित्यान्धकारतमसो व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योति प्रभाः, मेदो वसा-मांस रुधिर-पूयपटलचिक्खन्नलिप्तानुलेपनतलाः, अशुचिवित्राः, परमदुरभिगन्धाः, कापोताग्निवर्णाभाः, कर्कशस्पर्शाः, दुरधिसह्याः, अशुभा, नरकाः, अशुभा नरकेषु वेदना । नो चैव खलु नरकेषु नैरयिकाः निद्रान्ति वा प्रचलायन्ते वा स्मृति वा रति वा धृति वा मतिं वोपलभन्ते ते । खलु तत्रोज्वलां विपुलां प्रगाढां ककेशां कटुकां चण्डां रुद्रां दुखां दुगां तीक्ष्णां तीवां दुःखाध्यास्यां नरकेषु नरकवेदना प्रत्यनुभवन्तो विहरन्ति ।। सू० १५ ॥ टीका-'ते'-इत्यादि । ते येषु 'नास्तिको' गच्छति ‘णं' इति वाक्यालङ्कारे नरकाः निरयावासाः अन्तवृत्ताः-अन्तःमध्ये वृत्ताः वर्तुलसंस्थानाः, कर के सप्राणघाती-दीन्द्रियादि प्राणियों की हिंसा करने वाले पापी पुरुष मरण के समय कालधर्म प्राप्त कर, पृथ्वीतलका अतिक्रमण कर के अधोनरकधरणीतल में-तमस्तमादि नरक में जाते हैं । सू० १४ ।। प्रतिपा, उस्सणं-भुज्यत्वे शने साधाती- द्विन्द्रियाद मानी हिंसा કરવાવાળા, તે પાપી પુરુષ મરણ સમયે કાલધર્મને પ્રાપ્ત કરી પૃથ્વીતલને અતિક્રમણ કરી અનારકધરણીતલમાં–તમસ્તમાદિ નરકમાં જાય છે. (સૂ, ૧૪) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy