SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् १६९ वासुदेवा, णत्थि णिरया, णत्थि णेरइया, णस्थि सुक्कडदुक्कडाणं फलवित्तिविसेसो, णो सुचिण्णा कम्मा सुचिण्णफला भवंति, णो दुचिण्णा कम्मा दुचिण्णफला भवंति, अफले कल्लाणपावए, णो पञ्चायंति जीवा, णत्थि णिरयाई, णत्थि सिद्धी, से-एवं वादी, एवंपण्णे, एवंदिट्री, एवंछंदरागमइणिविहे यावि भवइ॥सू०२॥ छाया-अक्रियावादी चापि भवति, नास्तिकवादी, नास्तिकप्रज्ञः, नास्तिकदृष्टिः, नोसम्यग्वादी, नोनित्यवादी, नोसत्परलोकवादी, नास्ति इहलोकः नास्ति परलोकः, नास्ति माता, नास्ति पिता, न सन्ति अर्हन्तः, न सन्ति चक्रवर्तिनः, न सन्ति बलदेवाः, न सन्ति वासुदेवाः न सन्ति निरयाः, न सन्ति नैरयिकाः, नास्ति सुकृतदुष्कृतानां फलवृत्तिविशेषः, नो सुचीर्णानि कर्माणि सुचीर्णफलानि भवन्ति, नो दुश्चीर्णानि कर्माणि दुश्वीर्णफलानि भवन्ति, अफले कल्याणपावके नो प्रत्यायान्ति जीवाः, नास्ति निरयादि नास्ति सिद्धिः स एवं वादी, एवंप्रज्ञः, एवंदृष्टिः, एवंछन्दोरागाभिनिविष्टश्चापि भवति ॥ मू० २ ॥ टीका-'अकिरियावाई'-इत्यादि । अक्रियां-क्रियाया अभावं वदितुं शीलमस्येत्यक्रियावादी = " उत्पत्त्यनन्तरविनाशशीलतया प्रतिक्षणमनवस्थायिपदार्थस्य क्रिया न सम्भवतीत्ये"-वंवादी, उक्तश्च दर्शनप्रतिमा का वर्णन करते हुवे उस की दृढता के लिये प्रथम अक्रियावादी के स्वरूप तथा उस के फल का कथन करते हैं:-"अकिरियावाई' इत्यादि । क्रिया के अभाव का कथन करने का स्वभाव वाला-"उप्तत्ति के बाद पदार्थ के विनाशशील होने के कारण वह प्रतिक्षण अनवस्थायी-बदलता रहता है अतः उसकी क्रिया नहीं हो सकती है" ऐसा बोलने वाला अक्रियावादी कहा जाता है, कहा भी है: | દર્શનપ્રતિમાનું વર્ણન કરતાં તેની દઢતાને માટે પ્રથમ અક્રિયાવાદીનું સ્વરૂપ तथा तेन सर्नु ४थन ४२ छ:-'अकिरियावाई' त्याह. ક્રિયાને અભાવનું કથન કરવાના સ્વભાવવાળા, “ઉત્પત્તિની પછી પદાર્થના વિનાશશીલ હોવાના કારણે તે પ્રતિક્ષણ અનવસ્થાયી=બદલ્યા કરે છે. આથી તેની ક્રિયા થઈ શકતી નથી” એમ બોલનારા અક્રિયાવાદી કહેવાય છે. કહ્યું પણ છે – શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy