SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् १५५ अथ केवलदर्शनं वर्णयति-'जया ' इत्यादि । मूलम्-जया से दरिसणावरणं, सव्वं होइ खयं गयं । तओ लोगमलोगं च, जिणो पासइ केवली ॥९॥ छाया-यदा तस्य दर्शनावरणं, सर्व भवति क्षयं गतम् ।। ततो लोकमलोकं च, जिनः पश्यति केवली ॥ ९ ॥ टीका-'जया से' इत्यादि । यदा-यस्मिन् काले तस्य-मुनेः सर्व समस्तं दर्शनावरणं-दर्शनस्य सामान्यावबोधरूपस्याऽऽवरणम् आच्छादकं कर्म क्षयं गतं भवति ततः =आवरणक्षयानन्तरं जिन-जिनस्वरूपः सन् केवलीकेवलज्ञानी लोकमलोकं च पश्यति साक्षात्करोति ॥ ९ ॥ पूर्व ज्ञानावरणीयक्षयेण केवलोत्पत्तिः प्रदर्शिता, सा च मोहनीयक्षयेणैव भवतीति साम्प्रतं तदुपायमाह-'पडिमाए' इत्यादि । मूलम्-पडिमाए विशुद्धाए, मोहणिज्जे खयं गए । असेसं लोगमलोगं च, पासेइ सुसमाहिए ॥१०॥ छाया-प्रतिमया विशुद्धया, मोहनीये क्षयं गते । अशेषं लोकमलोकं च, पश्यति सुसमाहितः ॥ १० ॥ टीका-'पडिमाए'-इत्यादि । प्रतिमया द्वादशभिक्षुपतिमया नानाविधाभिग्रहलक्षणया, यावज्जीवं सदोरकमुखवस्त्रिकारजोहरणधारणस्वरूपया, ऐहलौकिक (९) अब केवलदर्शन का वर्णन करते हैं-'जया' इत्यादि । जिस काल में उस मुनिका समस्त-सामान्यावबोधरूप दर्शन का आवरण करने वाला कर्म क्षय हो जाता है, तब वह जिनस्वरूप केवलज्ञानी होकर लोकालोक का साक्षात्कार करता है ॥ सू० ९॥ प्रथम 'ज्ञानावरणीय के क्षय से केवलज्ञान की उप्तत्ति होती है' ऐसा कहा । अब-केवलज्ञान की उप्तत्ति मोहनीय के क्षय से ही (6) वे पहननुं न ४२ छ-'जया' त्यादि. જે કાલે તે મુનિનાં સમસ્ત–સામાન્યાવબોધરૂપ દર્શનને આવરણ કરવાવાળાં કર્મ ક્ષય થઈ જાય છે તે સમયે જિનસ્વરૂપ કેવલજ્ઞાની થઈ ને લોકાલેાકનો સાક્ષા(४२ ४२ छे. () પ્રથમ “જ્ઞાનાવરણીયના ક્ષયથી કેવલજ્ઞાનની ઉત્પત્તિ થાય છે એમ કહ્યું. હવે– કેવલજ્ઞાનની ઉત્પત્તિ મેહનીયના ક્ષયથી જ થાય છે, આ માટે મેહનીય કર્મના ક્ષયને. શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy