SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १५० दशाश्रुतस्कन्धसूत्रे कर्मतः शारीरिकमानसिकोभयदुःखाद्वा चिमुच्यते । अयं भावः - संयतेन्द्रियस्य स्वप्नं आशुफलवान् भवति, संयतेन्द्रिय एव महावीर स्वामिवत् यथार्थ स्वप्नं पश्यति, यथार्थस्वप्नदर्शनेन स आत्मा भवसिन्धुं तरति, कर्मबन्धनेभ्यश्च विमुच्यते ॥३॥ अथ देवदर्शनमाह-'पंताई' इत्यादि । मूलम्-पंताई भयमाणस्स, विवित्तं सयणासणं । अप्पाहारस्स दंतस्स, देवा दंसेंति ताइणो ॥ ४॥ छाया-प्रान्तानि भजमानस्य, विविक्तं शयनासनम् । __ अल्पाहारस्य दान्तस्य, देवा दर्शयन्ति तायिनः ॥ ४ ॥ टीका- 'पंताई' - इत्यादि । प्रान्तानि-प्र-प्रकृष्टः पर्युषितत्वेन वा, अन्तः अवसानं येषां तानि स्वाभाविकरसरहितानि पर्युषितानि भाण्डे उर्वरितानि अम्लतक्रमिश्रितवल्लचणकादिनिष्पन्नानि दोषरहितानि अर्थापच्या चतुर्विधाशनानि, विविक्तं-स्त्रीपशुपण्डकादिरहितमेकान्तशयनासनं-शयन शय्या वसतिः, आसनं= सार्द्धहस्तद्वयपरिमितम् , अनयोः समाहारस्तथा, तद् भजमानस्य सेवमानस्य शारीरिक और मानसिक दोनों दुःखोंसे मुक्त होजाता है। तात्पर्य यह है कि-जिसकी इन्द्रियां दान्त हैं ऐसा महावीर स्वामी की नाई यथार्थ स्वप्न को देखता है । यथार्थ स्वप्न का दर्शन से वह आत्मा भवसिन्धु को तैर जाता है, और कर्मबन्धन से मुक्त हो जाता है ॥३॥ (४) देवदर्शन का वर्णन करते हैं-'पंताई' इत्यादि । पात्र में स्वाभाविकरसरहित इकट्ठे किये हुए खट्टी तक्र से मिश्रित वाल और चने आदि से बने हुए दोषरहित चार प्रकार के भोजन करनेवाले को, और स्त्री पशु पण्डक आदि से रहित एकान्त स्थान में છે. તાત્પર્ય એ છે કે–જેની ઈન્દ્રિય દાન્ત છે એવા મહાવીર સ્વામીની પેઠે તે યથાર્થ સ્વપ્ન જુએ છે, યથાર્થ સ્વપ્નનાં દર્શનથી તે આત્મા ભવસિધુને તરી જાય છે અને કર્મબન્ધનથી મુકત થઈ જાય છે. (૩) (४) विशननुं वन ४रे छ:-'पंताई' त्यादि. પાત્રમાં સ્વાભાવિકરસરહિત એકઠી કરેલી ખાટી છાસથી મિશ્રિત થયેલા વાલ તથા ચણ આદિથી બનાવેલા દેષરહિત ચાર પ્રકારનાં આહાર કરવાવાળાને તથા સ્ત્રી પશુ પંડક આદિથી રહિત એકાન્ત સ્થાનમાં શય્યા સંસ્મારકનું સેવન કરવાવાળાને, શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy