SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ११२ दशाश्रुतस्कन्धसूत्रे काङ्क्षां-तत्तत्माप्तिवान्छां छेत्ता-तत्तद्योग्योपदेशपदानादिनाऽपनेता भवति । ४ आत्ममुप्रणिहितः आत्मना स्वयं सुप्रणिहितः समाहितचित्तः स तथोक्तः, 'आया' इत्यत्र “दीर्घ स्वौमिथोवृत्तौ" इति सूत्रेण दीर्घः। स्वयं च पूर्वोक्तदोषपरिहारेण उपदेशादिपरिश्रमावेदनेन च प्रशस्तपरिणतिवान् भवति, न तु खेदखिनः प्रचलितश्रद्धो वा भवेदिति भावः ॥ सू० १३ ॥ पूर्व शिष्यं प्रति गणिनः कर्त्तव्यं प्रदर्शितम्, साम्प्रतमाचार्य प्रति शिष्यकर्तव्यमाह-'तस्सेवं इत्यादि । मूलम्-तस्सेवं गुणजाइयस्स अंतेवासिस्स इमा चउविहा विणयपडिवत्ती भवइ, तं जहा-१ उवगरणउप्पायणया, २ साहिल्लया, ३ वण्णसंजलणया, ४ भारपञ्चोरुहणया ॥ सू०१४ ॥ छाया-तस्मै एवंगुणजातीयाय (गणिने) अन्तेवासिन एषा चतुर्विधाविनयप्रतिपत्तिर्भवति, तद्यथा-१ उपकरणोत्पादनता, २ सहायकता, ३ वर्णसंज्वलनता, ४ भारप्रत्यवरोहणता ॥ मू० १४ ॥ टीका-'तस्सेव'-मित्यादि । तस्मै मागुक्ताय एवंगुणजातीयाय एवम् = उक्तमकारा गुणाः अष्टविधगणिसम्पद्रूपास्तत्मकारवान्, पूर्वोक्तगुणविशिष्ट इत्यआदि देखने से, दूसरों के वस्त्र, पात्र, भोजन, अध्ययन, विहार आदि के देखने से जिसको अभिलाषा होती है वह कांक्षित कहा जाता है । योग्य उपदेश आदि से उसको अभिलाषा का निवारण करने वाला होना। ४ आत्मसुप्रणिहितः-समाहित चित्तवाला-स्वयं पूर्वोक्त दोष के परिहार से उपदेश 'आदि' परिश्रम के आवेदन से उत्तम ज्ञानवाला होना, खेद युक्त नहीं होना । तथा श्रद्धासे विचलित नहीं होना ।।सू०१३॥ અથવા બીજાનાં વસ્ત્ર પાત્ર ભોજન અધ્યયન વિહાર આદિ જોઈને જેને અભિલાષા થાય છે તે કાંક્ષિત કહેવાય છે. એગ્ય ઉપદેશ આદિથી તેની અભિલાષાનું નિવારણ કરવાવાળા થવું. (४) आत्मसुप्रणिहितः समाहित चित्तवाणा-पोते पूरित होपना परिहारथी ઉપદેશ આદિ પરિશ્રમના આવેદનથી ઉત્તમ જ્ઞાનવાળા થવું. ખેદયુકત ન થવું. તથા श्रद्धाथी वियतित न . (सू० १३) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy