SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे स्तस्य विहारः अष्टसु मासेषु जिनकल्पिकत्वाद्यवस्थायां विचरणं, तस्य सामाचारी सम्पादनम् , एषा चाष्टगुणसम्पन्नस्याऽनगारस्यैव भवति । म चतुर्विधोऽ यमाचारविनयः ॥ सू. १० ॥ अथ श्रुतविनयमाह-'से किं तं सुय०' इत्यादि । मूलम्-से कि तं सुयविणए ? सुयविणए चउबिहे पण्णत्ते, तं जहा १ सुत्तं वाएइ, २ अत्थं वाएइ, ३ हियं वाएइ, ४ निस्सेसं वाएइ । से तं सुयविणए ॥ सू० ११ ॥ छाया-अथ कोऽसौ श्रुतविनयः ? श्रुतविनयश्चतुर्विधः प्रज्ञप्तः, तद्यथा१ मूत्रं वाचयति, २ अर्थ वाचयति, ३ हितं वाचयति, ४ निःशेषं वाचयति । सोऽयं श्रुतविनयः ॥ सू० ११॥ टीका--" से किं तं' - इत्यादि । अथ = प्रस्तुतः असौ = प्रागुक्तः श्रुतविनयः कः= किस्वरूपः ? किंभेदश्च ? तत्राऽऽह-श्रुतविनयश्चतुर्विधः प्रज्ञप्तः, [४] एकाकिविहारसामाचारी - आठ महीना जिनकल्पी आदि अबस्थामें रहकर शास्त्र की आज्ञानुसार अकेला विचरना। यह आठगुण वाले अनगार का ही कल्प है, अन्यका नहीं। यह चार प्रकार का आचारविनय है ॥ सू० १०॥ अब श्रुतविनयका वर्णन करते हैं- “से किं तं सुयविणए " इत्यादि । श्रुतविनय का क्या स्वरूप है ? उसके कितने भेद हैं ? । इस प्रश्न का उत्तर इस प्रकार है-श्रुतविनय चार प्रकार का है । (१) सूत्रं वाचयति, (२) अर्थ वाचयति, (३) हितं वाचयति, [४] निःशेषं वाचयति । [४] एकाकिविहारसामाचारी माह महिना oिrizeी माह अवस्थामा રહીને શાસ્ત્રની આજ્ઞા અનુસાર એકલા વિચવું. આ આઠ ગુણવાળા અનગારને જ કલ્પ છે બીજાને નહિ આ ચાર પ્રકારના આચારવિનય છે. (સૂ૦ ૧૦) वे श्रुतविनयन पाणुन ४३ छ.-'से किं तं सुयविणए' त्याहि. શ્રતવિનયનું શું સ્વરૂપ છે? તેના કેટલા પ્રકાર છે? આ પ્રશ્રનને ઉત્તર આ ते 2.-श्रुतविनय यार ४२ना छ. [१] सूत्रं वाचयति, [२] अर्थ वाचयति [३] हितं वाचयति, [४] निःशेषं वाचयति । શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy