SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ सुनिहर्षिणी टीका अ. ४ गणिसम्पद्वर्णनम् ९५ यथा - अनेन मुनिनामुकस्मिन् वर्षे, मासि, पक्षे, महरे, पले, विपले, क्षणे दीक्षा गृहीतेति साधारणजनविस्मरणयोग्यकालज्ञानं धारयतीति दृष्टान्तः । ४ दुर्द्धरं - दुःखेन बुद्धेरतिपरिश्रमेण धार्यतेऽसौ दुर्द्धरः = कठिनो भङ्गजालश्रेणिसमारोहणादिविषयस्तं धारयति । ५ अनिश्रितम् = अहेतुकम् औत्पत्तिक्यादिबुद्धयैव धारयति । ६ असंदिग्धं = सकलसंशयरहितं धारयति, पूर्वोक्तरूपा योग्यता ' सम्पदा प्रोच्यते । सेयं धारणामतिसम्पत् ४ ॥ सू० ६ ॥ , मतिसम्पद्वानेव वादप्रयोगसम्पद्वान् भवतीति प्रयोगसम्पदमाह-' से किं तं पओग०' इत्यादि । २ मूलम् - से किं तं पओगसंपया ? पओगसंपया चउव्विहा पण्णत्ता, तं जहा - १ आयं विदाय वायं पउंजित्ता भवइ, परिसं विदाय वायं परंजित्ता भवइ, ३ खेत्तं विदाय वायं परंजित्ता भवइ, ४ वत्थु विदाय वायं परंजित्ता भवइ । से पओगसंपया ॥ सू० ७ ॥ जैसे- इस मुनिने अमुक वर्ष में अमुक मास में, अमुक पक्षमें, अथवा प्रहर में, पलमें, चिपल में, क्षण में, दीक्षा ग्रहण की, जिसको साधारण मनुष्य भूल जाते हैं ऐसे कालज्ञानको धारण करता है । ४ दुर्धरं धारयति - बुद्धि के अतिपरिश्रम से जिसका धारण किया जाय उसको दुर्धर कहते हैं । कठिन भंगजाल गुणश्रेणि- समारोहण आदि विषय को धारण करता है । ५ अनिश्रितं धारयति - अहेतुकबिना किसी हेतु को लिये औत्पत्तिकी आदि बुद्धिद्वारा धारण करता है । ६ असन्दिग्धं धारयति - सम्पूर्ण संशय से रहित धारण करता है । यह धारणामतिसम्पदा है | || सू० ६ ॥ અમુક વર્ષ માં. અમુક માસમાં, અમુક પક્ષમાં, અથવા અમુક પ્રહરમાં, પલમાં કે વિપલમાં કે ક્ષણમાં દીક્ષા ગૃહણ કરી' જેને સાધારણ મનુષ્ય ભૂલી જાય છે એવા असना ज्ञाननी धारएगा ४ [४] दुर्धरं धारयति बुद्धिना अतिपरिश्रमधी ने ધારણ કરવામાં આવે તેને દુર કહે છે. કઠિન ભગજાળ ગુણશ્રેણીસમારોહણ આદિ विषयने धारण ४रे छे. (५) अनिश्रितं धारयति महेतु पशु हेतु विना सत्यतिमी यहि बुद्धि द्वारा धार उरे छे. [६] असंदिग्धं धारयति संपूर्ण संशयथी रहित धारण १रे छे. या धारणा भतिसम्यहा छे. (सू० ६) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy