SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ७४ दशाश्रुतस्कन्धसूत्रे छाया-श्रुतं मया आयुष्मन् ! तेन भगवतैवमाख्यातम्-इह खलु स्थविरेभगवद्भिरष्टविधा गणिसम्पदः प्रज्ञप्ताः। कतराः खलु ता अष्टविधा गणिसम्पदः प्रज्ञप्ताः ? इमाः खलु ता अष्टविधा गणिसम्पदः प्रज्ञप्ताः, तद्यथा-॥मू० १॥ टीका-'सुयं में'-इत्यादि । हे आयुष्मन् ! मया श्रुतं तेन भगवता, एवं वक्ष्यमाणम् आख्यातं कथितम् ,-इह-चतुर्थाध्ययने स्थविरैर्भगवद्भिरष्टविधा: अष्टप्रकारकाः गणिसम्पदः-गणः-ज्ञानादिगुणानां समूहः, साधुसमुदायः प्रभूतमतापो वा सोऽस्याऽस्तीति गणी आचार्यस्तस्य सम्पदा-रत्नादिधनानीव सम्पदा समृद्धयः प्रज्ञप्ता:प्ररूपिताः। कतराः ? इत्याह-इमाः अनुपदं वक्ष्यमाणाः खलु अष्टविधाः गणिसम्पदः प्रज्ञप्ताः । तद्यथा-तद्-गणिसम्पदष्टविधत्वं यथा विद्यते तथा प्रदर्श्यते-॥सू० १॥ काः गणिसम्पदः ? इत्याह-'आयारसंपये'-त्यादि । मूलम्-१ आयार-संपया २ सुय-संपया ३ सरीर-संपया ४ वयण-संपया ५ वायणा-संपया ६ मइ-संपया ७ पओगसंपया ८ संगह-परिन्ना अटमा ॥ सू० २ ॥ छाया-१ आचार-संम्पद् २ श्रुत-सम्पत् ३ शरीर-सम्पत् ४ वचनसम्पत् ५ वाचना-सम्पत् ६ मति-सम्पत् ७ प्रयोग-सम्पत् ८ संग्रह-परिज्ञा अष्टमी ॥ सू० २॥ हे आयुष्मन शिष्य ! मैंने सुना है उन भगवान ने ऐसा कहा है कि:-इस चौथे अध्ययनमें स्थविर भगवन्तों ने आठ प्रकार की गणिसम्पदाओं का निरूपण किया है । जो ज्ञानादि गुणों के धारक हैं, साधु समुदाय के सारणा वारणा करने वाले और परमप्रतापी हैं वे गणी कहलाते हैं । गणी-आचार्य, उनकी रत्नादि धनके समान आठ प्रकार की सम्पदाएँ हैं । उनका वर्णन किया जता है" आयारसंपया" इत्यादि । ' હે આયુષ્યન્ શિષ્ય! મેં સાંભળ્યું છે કે તે ભગવાને એમ કહ્યું છે કે-આ ચેથા અધ્યયનમાં સ્થવિર ભગવતેએ આઠ પ્રકારની ગણિસમ્પરાઓનું નિરૂપણ કર્યું છે. જે જ્ઞાનાદિ ગુણોના ધારક છે, સાધુસમુદાયની સારણું વારણ કરવાવાળા તથા પરમપ્રતાપી છે તે ગણ કહેવાય છે ગણી –આચાર્ય તેમની રત્નાદિનની પેઠે આઠ પ્રકારની સમ્પहमा छ तेभर्नु पनि ४२वामा मावे छ:-'आयारसंपया' त्याहि. શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy