SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे सेहस्स ॥१॥ सेहे रायणियस्स सपक्खं गंता भवइ आसायणा सेहस्स ॥२॥ सेहे रायणियस्स आसन्नं गंता भवइ आसायणा सेहस्स ॥३॥ सेहे रायणियस्स पुरओ ठिच्चा भवइ आसायणा सेहस्स ॥४॥ सेहे रायणियस्स सपक्खं ठिच्चा भवइ आसायणा सेहस्स ॥५॥ सेहे रायणियस्स आसन्नं ठिच्चा भवइ आसायणा सेहस्स ॥६॥ सेहे रायणियस्स पुरओ निसीइत्ता भवइ आसायणा सेहस्स ॥७॥ सेहे रायणियस्स सपक्खं निसीइत्ता भवइ आसायणा सेहस्स ॥८॥ सेहे रायणियस्स आसन्नं निसीइत्ता भवइ आसायणा सेहस्स ॥९॥ (सू० २) छाया-शैक्षो रात्निकस्य पुरतो गन्ता भवत्याशातना शैक्षस्य ॥१॥ शैक्षो रात्निकस्य सपक्षं गन्ता भवत्याशातना शैक्षस्य ॥२॥ शक्षो रात्निकस्याऽऽसन्नं गन्ता भवत्याशातना शैक्षस्य ॥३॥ शैक्षो रालिकस्य पुरतः स्थाता भवत्याशातना शैक्षस्य ॥४॥ शैक्षो रात्निकस्य सपक्षं स्थाता भवत्याशातना शैक्षस्य ॥५॥ शैक्षो रात्निकस्याऽऽसन्नं स्थाता भवत्याशातना शैक्षस्य ॥६॥ शैक्षो राभी रात्निक कहे जाते हैं । शिष्य रत्नाधिक के आगे गमन करे तो शिष्य को आशातना लगती है ॥१॥ शिष्य यदि गुर्वादि-गुरु तथा बडों के बराबर चले तो आशातना होती है ॥२॥ शिष्य यदि गुरु आदि के पीछे संघट्टा करता हुआ चले तो आशातना होती है ॥३॥ शिष्य यदि गुरु आदि के आगे खडा रहे तो आशातना होती है ॥४॥ शिष्य यदि गुरु आदि के बराबर खडा रहे तो आशातना लगती है ॥५॥ शिष्य अदि गुरु आदि के पीछे संघट्टा करता हुआ खडा रहे तों आशातना होती है ॥६॥ शिष्ययदि आचार्य आदिके आगे बैठे પર્યાયયેષ્ઠ પણ રાત્વિક કહેવાય છે. શિષ્ય રત્નાધિકથી આગળ જાય તે શિષ્યને આશાતના લાગે છે (૧) શિષ્ય જે ગુરુ આદિ-ગુરુ તથા મેટાની સાથે સાથે ચાલે તે આશાતના થાય છે. (૨) શિષ્ય જે ગુરુ આદિની પાછળ સંઘટ્ટા કરતા કરતા ચાલે તે આશાતના થાય છે (૩)શિષ્ય જે ગુરુ આદિની આગળ ઉભે રહે તે આશાતના થાય છે. (૪) શિષ્ય જે ગુરુ આદિની બરાબરમાં ઉભે રહે તે આશાતના લાગે છે. (૫) શિષ્ય જે ગુરુ આદિની પાછળ સંઘટ્ટા કરતે ઉભે રહે તે આશાતના થાય છે શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy