SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ५४ श्री दशाश्रुतस्कन्धसूत्रे ___मूलम्-आउट्टियाए सीओदग-वियड-वग्धारिएण हत्थेण वा मत्तेण वा दव्वीए वा भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता भुंजमाणे सबले ॥सू०२१॥ छाया-आकुटया शीतोदकविकटव्यापारितेन हस्तेन वा अमत्रेण वा दा वा भाजनेन वा अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्य भुञ्जानः शबलः ॥ मू० २१ ॥ टीका-'आउट्टियाए'-इत्यादि । आकुट्या शीतोदकविकटव्यापारितेन-शीत= सचित्तं यद् उदकं जलं तेन विकटः सिक्तः, व्यापारिताव्याप्तश्च यस्तेन हस्तेन वा अमत्रेण=पात्रेण दा वा भाजनेन=लघुकटोरादिना वा अशनं वा पानं वा खाद्यं वा खाद्यं वा प्रतिगृह्य-आदाय भुञ्जानः शवलो भवति ॥सू०२१॥ उपसंहरन्नाह-'एए' इत्यादि । मूलम्-एए खल्लु ते थेरेहिं भगवंतेहिं एगवीसं सबला पण्णत्ता-त्ति बेमि ॥ सू० २२ ॥ 'आउटियाए सीओदग०' इत्यादि । जान-बूझकर सचित्त पानी से भीने हुए हाथ पात्र तथा कडछु आदि से ग्रहण किये हुए अशन पान खाद्य स्वाद्य, इन चार प्रकार के आहार को भोगने वाला शबल दोष का भागी होता है | सू० २१ ॥ 'आउट्टियाए सीओदग. 'त्या. one धने सायत्त पाथी भी animal साथ પાત્ર તથા કડછી આદિથી ગ્રહણ કરેલાં અશન, પાન, ખાદ્ય સ્વાદ્ય, એ ચાર પ્રકારના આહારોને ભેગા કરવાવાળા શબલ દેશના ભાગી થાય છે. (સૂ) ૨૧) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy