SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ५० दशाश्रुतस्कन्धसूत्रे पायां पृथिव्यां स्थानोपवेशनयोर्निषेधः । अत्रऽचित्तायामपि पृथिव्यामार्द्रतासचित्तरजसोः सत्त्वे तयोर्निषेध इति भेदः । उपलक्षणाच्छ्यनादिनिषेधः ॥ भ्रू० १६॥ मूलम् - एवं आउट्टियाए चित्तमंताए सिलाए चित्तमंताए लेलए कोलावासंसि वा दारु- जीव-पइट्टिए सअंडे सपाणे सवीए सहरिए सओसे सउदगे सउत्तिंगपणगद्गमहीए मक्कडासंताणए तहप्पगारे ठाणं वा सिजं वा निसीहियं वा चेएमाणे सबले ॥१७॥ छाया - एवमाकुट्या चित्तवत्यां शिलायां चित्तवति लेष्टे कोलावासे वा दारुणि जीवप्रतिष्ठिते, साऽण्डे, सप्राणे, सबीजे, सहरिते, सौसे, सोदके, सोतिङ्गपनकदक मृत्तिकायां मर्कटसन्तानके, तथाप्रकारे स्थानं वा शय्यां वा नैषेधिक वा चेतयन ( कुर्वन) शबल: ॥ सू० १७॥ टीका- 'एवं आउट्टिया ए चित्तमंताए' इत्यादि । एवम् = अमुना प्रकारेण चित्तवत्यां =सचित्तायां शिलायां = पाषाणमय पीठफलकादौ द्वाराऽधः स्थितदारुणि वा, चित्तवति लेप्टे= लोष्ठे - पृथिवीखण्डे, कोलावासे - कोला : = घुणास्तेषां वासे = निवासस्थाने वा जीवप्रतिष्ठिते - प्रतिष्ठानं प्रतिष्ठा = स्थितिर्निवास इति यावत्, जीवानां प्रतिष्ठा जीवप्रतिष्ठा, सा जाताऽस्येति जीवप्रतिष्ठितं तस्मिन्, तथा जीवाधिष्ठिते = सजीवे दारुणि=काष्ठे दारुनिर्मिततादृशपीठफलकादौ, साऽण्डे = पिपीकाद्यण्डयुक्ते, समाणे = द्वीन्द्रियादिप्राणिसहिते, सवीजे = शालिगोधूमादिवीजसहिते, सहरिते = दुर्वामवालाहै, और इस सूत्र में अचित्त पृथ्वी पर भी आर्द्रता और सचित्त रजके रहने पर उनका निषेध है । उपलक्षण से शयन आदि का भी निषेध जानना चाहिये ॥ सू० १६ ॥ " एवं चित्तमंताए " इत्यादि । इसी प्रकार सचित्त शिला पर अथवा द्वार के नीचे रहे हुए काष्ठ ऊपर, पृथ्वी के ढेले पर, धुणवाले काष्ठ पर जीवयुक्त स्थान पर, जीव वाले काष्ठ पर, चिऊंटी आदि के अण्डोसहित और दो इन्द्रिय वाले प्राणि सहित, शाली આ સૂત્રમાં અચિત્ત પૃથ્વી પર પણ આર્દ્રતા તથા સચિત્ત રજના રહેવાથી તેના નિષેધ કર્યાં છે. ઉપલક્ષણથી શયન આદિને પણ નિષેધ જાણવા જોઇએ. (સૂ૦ ૧૬) ' एवं चित्तमंताए ' इत्याहि मा प्रहारे सथित शिसायर अथवा द्वारनी નીચે રાખેલાં લાકડાં ઉપર. પૃથ્વી એટલે માટીના ઢેફાં ઉપર, ઘુણવાળાં લાકડાં ઉપર, જીવાતવાળા સ્થાન ઉપર, જીવાતવાળાં લાકડાં ઉપર, કીડી વગેરેનાં ઇંડાંવાળા, તથા એ ઇન્દ્રિયવાળાં પ્રાણિજીવાતવાળા, શાલી ગામ આદિ બીવાળાં, જેમાં દ` આદિ હાય શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy