SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ४३ मुनिहर्षिणी टीका अ. २ शवलदोषवर्णनम् षण्मासाभ्यन्तरे गच्छान्तरगमनं न श्रेयस्कर, धर्मश्रद्धाद्धयर्थ गुरुजनपरिचयदृढतायै च गुरुकुले तावदवधिनिवासस्याऽवश्यं कर्तव्यत्वात् ॥ मू० ८ ॥ मूलम्-अंतो मासस्स तओ दगलेवे करेमाणे सबले ॥सू०९॥ छाया-अन्तर्मासस्य त्रीन् उदकलेपान् कुर्वन् शबलः ॥० ९॥ टीका-'अन्तोमासस्स'--इत्यादि । मासस्य-एकस्य मासस्य अन्तःमध्ये त्री-त्रिकृत्वः, उदकलेपान्-असत्यन्यमार्गेऽपि मार्गसमागतनद्याद्युत्तरणरूपान् कुर्वन् शबलो भवति । अयं भावः चातुर्मास्याऽनन्तरमष्टसु मासेषु धर्मप्रचाराय देशविहारो विहित इति तस्याऽवश्यकर्तव्यत्वेन विचरतां साधूनां मार्गे नदीप्रभृतिसमागमे शास्त्रविधिना तमवतीर्य गन्तव्यं, परश्चैकमासाभ्यन्तरे द्विवारं जलाशयावतरणमेतत्सूत्रसम्मतम्, अतोऽधिकं तृतीयवारं तदवतरणं कुर्वाणो मुनिरवश्यं शबलत्वभागीति ।।सू० ९॥ है । परन्तु छः मास के भीतर दूसरे गच्छ में जाना कल्याणकारक नहीं है । क्यों कि धर्मश्रद्धा की वृद्धि के लिये और गुरुजन का परिचय पुष्ट होने के कारण गुरु के समीप छः मास तक रहना अत्यन्त आवश्यक है ॥ सू० ८ ॥ अंतो मासस्स' इत्यादि । एक मास में तीन बार उदकलेप लगाना अर्थात् दूसरा मार्ग न होने पर भी मार्ग में आई हुई नदी आदि का उतरना शबल है । तात्पर्य यह कि-चातुर्मास के बाद आठ मास तक धर्म का प्रचार के लिये साधुओं का विहार सम्मत है, अतः उस विहार में विचरते हुए साधुओं के मार्ग में नदी आदि आने पर शास्त्रविहित विधि से पार कर जाना चाहिये । परन्तु एक मास के भीतर दो वार नदी आदिका पार करना सूत्रसम्मत है । ગચ્છમાં જવું કલ્યાણકારક નથી. કેમકે-ધર્મ–શ્રદ્ધાની વૃદ્ધિને માટે તથા ગુરુજનના પરિચય પુષ્ટ હેવાના કારણથી ગુરુની સમીપ છ માસ સુધી રહેવું અત્યન્ત જરૂરી છે. (સૂ) ૮) 'अंतो मासस्स' याहि. मे भासभा पार ६४५ स॥ो मर्थात् બીજે માર્ગ ન હોય તે પણ માર્ગમાં આવેલી નદી ઉતરવાથી શબલ દેષ લાગે છે. તાત્પર્ય એ છે કે- ચાતુર્માસ પછી આઠમાસ સુધી ધર્મના પ્રચાર માટે સાધુઓના વિહાર સંમત છે તેથી તેવા વિહારમાં વિચરતા સાધુઓના માર્ગમાં નદી આદિ આવવાથી શાસ્ત્રવિહિત વિધિથી પાર કરી જવું જોઈએ, પરંતુ એક માસની અંદર બે વખત નદી આદિ પાર કરવી સૂત્રસંમત છે. તેનાથી વધારે ત્રીજીવાર પાર કરવાવાળા શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy