________________
व्यवहार
२६८
समुत्पद्यते । अथवा यैराचरणैराशीविषत्वेन कर्म बध्यते तेषामाचरणानामुपवर्णनमत्राशीविषभावनाध्ययने समुपलभ्यते । एष एवास्त्यतिशयः ।। सू० ३४ ॥
अष्टादशवर्षपर्यायमाश्रित्याऽऽह – 'अट्ठारसवासपरियायस्स' इत्यादि ।
सूत्रम् - 'अट्ठारसवासपरियायस्स समणस्स णिग्गंथस्स कप्पर दिििवसभावणाणाम अज्झयणं उद्दित्तिए । सू० २५ ॥
छाया - अष्टादशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते दृष्टिविषभावनामाध्य. यन मुद्देष्टुम् ॥ सू० ३५ ॥
भाष्यम् – 'अट्ठारसवासपरियायस्स' अष्टादशवर्षपर्यायस्य यस्य दीक्षाकालोऽष्टादशवर्षात्को व्यतीतः सोऽष्टादशवर्षपर्यायः, तादृशस्य 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य 'कप' कल्पते, 'दिडिविसभावणा णामं अज्झयणं' दृष्टिविषभावना नामाऽध्ययनम् 'उद्दि - सित्तए' उेष्टुम् । अस्याध्ययनस्याध्येतुर्दृष्टिविषनाम्नी लब्धिः प्रादुर्भवति, तत्प्रभावादस्य श्रमणस्य दृष्ट्या विषमुपशाम्यति । अथवा यैः समाचरणैर्मनुष्यों दृष्टिविषतया कर्म वध्नातीत्यत्र तद्वर्णनमुपलभ्यते ॥ सू० ३५ ॥
अथैकोनविंशतिवर्षपर्यायसूत्रमाह-- ' एगूणवीसवासपरियायस्स' इत्यादि ।
सूत्रम् -- एगूणवीसवासपरियायस्स समणस्स णिग्गंथस्स कप्पर दिट्ठिवायं नामे अंगे उद्दिसित्तए | सू० ३६ ॥
छाया--- एकोनविंशतिवर्षपर्यायस्य भ्रमणस्य निर्ग्रन्थस्य कल्पते दृष्टिवादं नामाङ्गमुद्देष्टुम् ॥ सू० ३६ ॥
-
एकोनविंशतिवर्षपर्यायस्य
भाष्यम् – ' एगूणवीसवासपरियायस्स' यस्य साधोः दीक्षा पर्याय एकोनविंशतिवर्षप्रमाणो व्यतीतो भवेत् स एकोनविंशतिवर्षपर्यायः, तादृशस्य 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य 'कप्पड़' कल्पते 'दिट्टिवायं नामे अंगे उद्दिसित्तए' दृष्टिवादं नामाङ्गं दृष्टिवादाख्यं द्वादशमङ्गम् उद्देष्टुम् अध्यापयितुम् । यो हि श्रमण एकोनविंशति वर्षप्रमाणक दीक्षा पर्यायः स दृष्टिवादनाम कमङ्गमध्येतुं शक्नोति एतावद्वर्षदीक्षापर्यायस्यैव दृष्टिवा - दाध्ययनयोग्यताया भगवता प्रतिपादितत्वात् ॥ सू० ३६ ॥
पूर्व दृष्टिवादाङ्गपर्यन्तश्रुतानामुद्देशनयोग्यता प्रदर्शिता, ततः परं श्रमणः कीदृशीं योग्यतां प्राप्नोतीति प्रदर्शयन्नाह - 'वीसइवासपरियाए ' इत्यादि ।