SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ । पञ्चमोद्देशः । देवे य इत्थवं विउन्वित्ता निग्गंथ पडिग्गाहिज्जा, तं च निग्गंथे साइज्जेज्जा, मेहुण डिसेवणपत्ते आवज्जइ चाउम्मा सियं परिहारद्वाणं अणुग्धाइयं ॥ १॥ देवे य पुरसरूवं विउव्वित्ता निग्गंथिं पडिग्गाहिज्जा, तं च निग्गंथी साइज्जेज्जा मेहुणपडि सेवणपत्ता आवज्जइ चाउम्मा सियं अणुग्घाइयं ॥ २ ॥ देवी य इत्थवं विव्वित्ता निग्गंथं पडिग्गाहिज्जा, तं च निग्गंथे साइज्जेज्जा, मेहुणपडि सेवणपत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्घायं ||३|| देवी य पुरिसख्वं विउव्वित्ता निम्बंथिं पडिग्गाहिज्जा, तं च निग्गंथी साइज्जेज्जा, मेहुणपडि सेवणपत्ता आवज्जइ चाउम्मासियं अणुग्धा इयं ||४|| भिक्खू य अहिगरणं कट्टु तं अहिगरणं अविओसवित्ता इच्छिज्जा अन्नं गणं उवसंपज्जित्ताणं विहरित्तए, कप्पर तस्स पंचराईदियं छेयं कटु परिनिव्नविय परि निव्वविय दोच्चपि तमेव गणं पडिणिज्जाएयन्वे सिया जहा वा तस्स गणस्स पत्तियं सिया ॥५॥ भिक्खू य उग्गयवित्तिए अणत्थमियसंकप्पे संथडिए णिव्वितिगिच्छे असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहिता आहारं आहारेमाणे अह पच्छा जाणिज्जाअrore सूरिए, अत्थमिए वा, जं च आसयंसि जं च पार्णिसि जं च पडिग्गहे तं afiaमाणे वा विसोहेमाणे वा नो अइक्कमर, तं अप्पणा भुंजमाणे अण्णेसिं वा दलमाणे राइभोयणपडि सेवणपत्ते आवज्जइ चाउम्मासियं परिहारद्वाणं अणुग्धाइयं ॥६- १॥ भिक्खु य उग्गयविचिए अणत्थमियसंकप्पे संथडिए वितिमिच्छासमावन्ने असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता आहारं आहारेमाणे जाव अन्नेसिं वा दलमाणे राइभोयण पडि सेवण पत्ते आवज्जइ चाउम्मासियं परिहारद्वाणं अणुग्धाइयं ॥७-२ ॥ भिक्खू य उग्गयवित्तिए अणत्थमियसंकप्पे असंथडिए निव्वितिमिच्छे असण वा पाण ं वा खामं वा साइमं वा पडिग्गाहित्ता आहारं आहारेमाणे जाव अन्नेसिं वा दमाणे रामयणपडि सेवणपत्ते आवज्जइ चाउम्मासियं परिहारहाण अणुग्धाइये । ८- ३ | 3
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy