SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ चूर्णि भाग्यावचूरी उ० ६ सू० १५-१९ कल्पस्य कौकुचिकादिपदपरिमन्धुवर्णनम् १५३ इट्ठ यक्षाविष्टाम् व्यन्तरदेवपरिगृहीताम्, यद्वा उम्मायपत्तं उन्मादप्राप्ताम्, तत्रोन्मादो नाम - रोगादिना चित्तानवस्थता तद्युक्ताम्, उवसग्गपत्तं उपसर्गप्राप्ताम् - देवमनुष्यतिर्यगादिकृतोपसर्गविशिष्टाम् णिग्गंथिं निर्ग्रन्थीं श्रमणीम् निग्गंथे निर्मन्थः श्रमणः गिण्हमाणे गृह्वन् क्वचित्पतनादितः क्वचिदौषधादिपानार्थं वा अवलम्बमाणे वा अवलम्बमानो वा धारयन् वा इक्म नातिक्रामति तीर्थकराज्ञां नोल्लङ्घयति ॥ सू० ११-१४ ॥ सूत्रम् - - साहिगरणं ॥ सू० १५ ॥ सपायच्छित्तं ॥ सू० १६ ॥ भत्तपाणपडियाइक्खियं ॥ ० १७ ॥ अट्ठजायं निग्गंथिं णिग्गंथे गिण्हमाणे वा अवलंबमाणे वा इक्कम || सू० १८ ॥ छाया - साधिकरणाम् ॥ सू० १५ ॥ सप्रायश्विताम् ॥ स्०-१६ ॥ भक्तपानप्रत्याख्याताम् ॥ सू० १७ ॥ अर्थजातां निर्ग्रन्थीं निर्ग्रन्थो गृहन् वा अवलम्बमानो वा नातिक्रामति ॥ सू० १८ ॥ चूर्णी - 'साहिगरणं' इति । साधिकरणां, तत्राधिकरणं कलहः तेन युक्तामिति साधिकरणाम् -कलहासक्तमानसाम्, तथा सपायच्छित्तं सप्रायश्चित्तां प्रायश्चितेन युक्तामिति सप्रायश्चिताम् प्रायश्चित्तप्राप्तां प्रायश्चित्तेन चलचित्तामित्यर्थः भत्तपाणपडियाइक्खियं भक्तपानप्रत्याख्याताम्, तत्र भक्तमोदनादिकं, पानं जलम्, ते प्रत्याख्याते यया सा भक्तपानप्रत्याख्याता - ताम् गृहीतानशनत्रतामित्यर्थः, अट्ठजायं अर्थनाताम् - अर्थलुब्धाम् भूमिपतितं सुवर्णादिकं दृष्ट्वा तद् ग्रहीतुं नम्रीभूताम्, कुत्राप्यर्थराशिं दृष्ट्वा सञ्जातविकारेण चलचित्ताम्, यद्वा-अर्थाकुलं पतिपुत्रादिकं ज्ञात्वा तत्सहायनिमित्तं द्रव्योपार्जनाय संयमाच्चलितचित्ताम्, यद्वा शिष्यानिमित्तं द्रव्यलाभार्थं गन्तुकामाम, एतादृशीम् णिग्गंथिं निर्ग्रथीं - श्रमणीम् गिण्हमाणे गृह्णन् उपदेशेन शरीरेण वा स्पृष्ट्वा निवारयन् अबलम्बमाणे वा अवलम्बमानो वा णिग्गंथे निर्ग्रन्थः - श्रमणः णाइक्कमइ नातिक्रामति- तीर्थकरस्याज्ञां नोल्लङ्घयतीति भावः ॥ सू० १५- १८ ॥ श्रमणीनां सामाचारीलक्षणं कल्पं दर्शयित्वा संप्रति कल्पस्य प्रतिबन्धकान् दर्शयितुमाह-'छ कप्पस्स' इत्यादि । सूत्रम्(- छ कप्पस्स पलिमंधू पन्नत्ता, तंजा - कोकुइए संजमस्स पलिमंधू १, मोहरिए सच्चवयणस्स पलिमंधू २, तिंतिणिए एसणागोयरस्स पलिमंधू ३, चक्खुलोलए २०
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy