SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १५० बृहत्कल्पसूत्रे 'विसोहेमाणी वा' विशोधयन्ती समुद्धरन्ती णाइक्कमइ नातिक्राम्यति तीर्थकराज्ञाम् , सा तीर्थकराज्ञाया उल्लङ्घनं न करोति, जिनाज्ञाविराधिका न भवतीत्यर्थः ॥ सू० ३ ॥ सूत्रम्-णिग्गंथस्स य अच्छिसि पाणे वा बीए वा रए वा परियावज्जेज्जा तं च णिग्गंथे नो संचाएइ णीहरीत्तए वा विसोहित्तए वा तं णिग्गंथी णीहरमाणी वा विसोहेमाणी वा, णाइक्कमइ ॥ सू० ४॥ छाया-निर्ग्रन्थस्य चाक्षिणि प्राणो वा, बीज चा, रजो वा, पर्यापद्येत तच्च निर्ग्रन्थो नो शक्नुयात् निहतम् वा, विशोधितुं वा, तं निर्ग्रन्थी निर्हरन्ती वा विशोधयन्ती वा नातिक्रामति ॥ सू० ४॥ चूर्णी-णिग्गंथस्स य इति निर्ग्रन्थस्य श्रमणस्य अच्छिसि अक्षिणि नेत्रे पाणे वा प्राणो वा-क्षुद्रजीवो मशकादिर्वा बीएवा बीजं वा शालिगोधूमादिबीजं, 'रए वा' रजो वा-धूलिकणो वा पारियावज्जेज्जा पर्यापयेत परिपतेत् , नेत्रे यदि क्षुदजन्तुप्रभृतिकं वस्तु नेत्रकष्टकारकं पतितं भवेदित्यर्थः, तं च निगंथे नो संचाइए णीहरित्तए वा-विसोहित्तए वा तच्च निर्ग्रन्थोऽन्यः कोऽपि श्रमणः न शक्नुयात् निहत्तुं वा विशोधयितुं वा तद् नेत्रपतितं क्षुद्रजीवादिकम् निर्ग्रन्थोऽन्यः श्रमणः साधुः नेत्रपतितं क्षुदनीवादिकं साधुनेत्रात् निहत्तुं निष्कासयितुं विशोधयितुं वा न शक्नु. यात् समर्थो न भवेत् तदा तं णिग्गंथी णीहरमाणी वा विसोहेमाणी वा णाइक्कमइ तच्च श्रमणनेत्रपतितक्षुद्रजीवादिकं श्रमणस्याऽशक्तौ सत्यां निग्रन्थी श्रमणी निर्हरन्ती साधुनेत्रात् क्षुदजीवादिकं निःसारयन्ती विशोधयन्ती अपनयनं कुर्वन्ती नातिक्रामति तीर्थकराज्ञां नोल्लङ्घयति ॥ सू० ४ ॥ सूत्रम्-निग्गंथीए य अहे पायंसि खाणू वा कंटए वा हीरए वा सक्करए वा परियावज्जेज्जा, तं च णिग्गंथी णो संचाएइ णीहरित्तए वा विसोहित्तए वा तं च णिग्गंथे नीहरमाणे वा विसोहेमाणे वा णाइक्कमइ ॥ सू० ५ ॥ . छाया-निर्ग्रन्थ्याश्चाधः पादे स्थाणुर्वा कण्टको था हीरक वा शर्करं वा पर्यापोत तंच निर्ग्रन्थी नो शक्नुयात् निर्हर्नु वा विशोधयितुं वा तं च निर्ग्रन्थो निर्हरन् वा विशोधयन् वा नातिकामति ॥ सू० ५॥ . चूर्णी-'णिग्गंथीए य' इति निर्ग्रन्थ्याः अहे पायंसि अधः पादे चरणस्याधोभागे पादतले इत्यर्थः खाण वा स्थाणुर्वा पूर्वोक्तस्थाणुकण्टकहीरकशर्करादिकं परियावज्जेज्जा पर्यापद्यत संलगेत् स्थाणुप्रभृतिना पादो विद्ध इत्यर्थः तं च निग्गंथी नो संचाइए णीहरित्तए वा विसोहित्तए वा तच्च निम्रन्थी नो शक्नुयात् निर्ह वा, विशोधयितुं वा, तत्र तत् श्रमणीपदसंलानकण्टकादिकं श्रमणी स्वयं यस्याः पादे स्थाण्वादि लग्नं तद्वयतिरिका वा साध्वी नो शक्नुयात् न
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy