SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ बृहत्करप सू स्थातुं निषत्तुं वा नोचितमिति ॥ सू० ३६ ॥ सम्प्रति निर्ग्रन्थविषये विधिसूत्रमाह - ' कप्प ' इति । कल्पते निर्ग्रन्थानां सावश्रये सावष्टम्भे आसने स्थातुं निषतुं वा तो लानत्वादिकारणान्निरालम्बमुपवेष्टुमशक्तानां निर्ग्रन्थानां सावष्टम्भमासनं कल्पते, निर्ग्रन्थीनां सर्वथा न कन्पते इति भावः ॥ सू० ३७ ॥ " पूर्व सावष्टम्भासनविषये निर्ग्रन्थीनां निषेधसूत्रं, निर्ग्रन्थानां च विधिसूत्रमुक्तम्, सम्प्रति सविषाणपीठफलकविषये तदेवाह - 'नो कप्पड़' 'कप्पड़' इत्यादि । सूत्रम् - नो कप्पर निम्गंथीणं सविसाणंसि पी ंसि वा फलगंसि वा चिट्ठि तर वा निसीइत्तए वा ।। सू० ३८ || कप्पइ निग्गंथाणं सविसाणंसि पीढंसि वा फलगंसि वा चित्तिए वा निसीइत्तए वा ॥ सू० ३९ ॥ छाया - मो कल्पते निर्ग्रन्थीनां सविषाणे पीठे वा फलके वा स्थातुं वा निषत्तुं वा ॥ स्रु० ॥ ३८ ॥ कल्पते निर्ग्रन्थानां सविषाणे पीठे वा फलके वा स्थातुं वा निषन्तु वा || सू० ॥ ३९ ॥ चूर्णी - 'नो कप्पड़े' इति । नो कल्पते निर्ग्रन्थीनां सविषाणे - विषाणं शृङ्गम्, विषामिव विषाणं शृङ्गाकार उपर्युत्थितः काष्ठविशेषः, तेन सहितं सविषाणम् - तस्मिन् सविषाणे सशृङ्गे पीठे काष्ठनिर्मितासनविशेषे, फलके वा शयनपट्टके स्थातुम् ऊर्ध्वस्थानेन निषत्तुम् - उपवेष्टुं न कल्पते इति सम्बन्धः । यस्य पीठस्य फलकस्य वा उपरि शोभार्थं शृङ्गाकारम् ऊर्ध्वलम्बकाष्ठं निर्मितं भवेत् तादृशे पीठे फलके वा स्थाननिषीदनकरणे ऊर्ध्व काष्ठरूपतदाकारावलोकनेन उदीर्णमोहत्वेन भुक्तभोगिनीनां निर्ग्रन्थीनां पादकर्म स्मृतिकरणादिदोषसंभवात्, अभुक्तभोगिनीनां च कौतुक - संभवात् निर्ग्रन्थीनां सविषाणपीठफलकादौ स्थानदि कर्त्तु नोचितमिति भावः ॥ सू० ३८ ॥ विधिमाश्रित्य निर्ग्रन्थसूत्रमाह - ' कप्पड़' इति । पूर्वोक्ते सविषाणे पीठे वा फळके वा स्थातुं निषत्तुं वा निर्ग्रन्थानां कल्पते, श्रमणानां पूर्वोक्तदोषानापत्तेः ॥ सू० ३९ ॥ पूर्वं सविषाणपीठफलकविषये निर्ग्रन्थीनां निषेधसूत्रम्, निर्ग्रन्थानां च विधिसूत्रं प्रतिपादितम् सम्प्रति सवृन्तकाला बुविषये तदेव सूत्रद्वयमाह - 'नो कप्पड़' 'कप्पर' इत्यादि । 9 सूत्रम् - नो कप्पइ निग्गंथीणं सवेंटगं लाउयं धारितए वा परिहरित्तए वा ॥ सू० ४० ॥ कप्पइ निग्गंथाणं सवेंटगं लाउयं धारितए वा परिहरितए वा ॥ सू० ४१ ॥ छाया -नो कल्पते निर्ग्रन्थीनां सवृन्तकम् अलावु धारयितुं वा परिहर्तु वा ॥ सू० ४० ॥ कल्पते निर्ग्रन्थानां सवृन्तकम् अलाबु धारयितुं वा परिहर्त वा ॥ सू०४१ ॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy